Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 260
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृण꣣ग्भ꣡वा꣢ नः सध꣣मा꣡द्ये꣢ । त्वं꣡ न꣢ ऊ꣣ती꣢꣫ त्वमिन्न꣣ आ꣢प्यं꣣ मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृणक् ॥२६०॥

स्वर सहित पद पाठ

मा꣢ । नः꣣ । इन्द्र । प꣡रा꣢꣯ वृ꣣णक् । भ꣡व꣢꣯ । नः꣣ । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । त्वम् । नः꣣ । ऊती꣢ । त्वम् । इत् । नः꣣ । आ꣡प्य꣢꣯म् । मा । नः꣢ । इन्द्र । प꣡रा꣢꣯ । वृ꣣णक् ॥२६०॥


स्वर रहित मन्त्र

मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥२६०॥


स्वर रहित पद पाठ

मा । नः । इन्द्र । परा वृणक् । भव । नः । सधमाद्ये । सध । माद्ये । त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक् ॥२६०॥

सामवेद - मन्त्र संख्या : 260
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( नः ) = हमें ( मा परावृणक् ) = कभी परित्याग मत कर । ( नः ) = हमारे ( सद्यमाद्ये ) = एक संग आनन्द प्राप्त करने के स्थान यज्ञ, देह आदि स्थानों में ( भव ) = हमारे संग रह । ( त्वं ) = तु ( नः ) = हमारी ( ऊती ) = एकमात्र रक्षा है। और ( त्वम् इत् ) = तु ही ( नः आप्यम् ) = हमारा एकमात्र प्राप्त करने योग्य उद्देश्य, लक्ष्य है ।  तु ( नः ) = हमें ( मा परा-वृणक् ) = कभी मत त्याग । 

यह इन्द्रियों का आत्मा के प्रति और भक्तों का भगवान् के प्रति वचन है । देखो उप० बृह० अ० ६ । ब्रा० १ ।  "ते प्राणा होचुर्मा  भगव उत्क्रमी: न शक्ष्यामस्त्वदृते जीवितुमिति”। 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - रेभः ।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top