Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 270
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

त꣡वेदि꣢꣯न्द्राव꣣मं꣢꣫ वसु꣣ त्वं꣡ पु꣢ष्यसि मध्य꣣म꣢म् । स꣣त्रा꣢ विश्व꣢꣯स्य पर꣣म꣡स्य꣢ राजसि꣣ न꣡ कि꣢ष्ट्वा꣣ गो꣡षु꣢ वृण्वते ॥२७०॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । इत् । इ꣣न्द्र । अवम꣢म् । व꣡सु꣢ । त्वम् । पु꣣ष्यसि । मध्यम꣢म् । स꣣त्रा꣢ । वि꣡श्व꣢꣯स्य । प꣣रम꣡स्य꣢ । रा꣣जसि । न꣢ । किः꣢ । त्वा । गो꣡षु꣢꣯ । वृ꣣ण्वते ॥२७०॥


स्वर रहित मन्त्र

तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥२७०॥


स्वर रहित पद पाठ

तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । न । किः । त्वा । गोषु । वृण्वते ॥२७०॥

सामवेद - मन्त्र संख्या : 270
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! ( अवमं ) = सबसे नीचे का ( वसु ) = बसने योग्य पृथिवी लोक भी ( तव इद् ) = तेरा ही है । ( त्वं ) = तू ( मध्यमं वसु ) = बीच के लोक, अन्तरिक्ष लोक को भी ( पुष्यसि ) = पोषण करता है । और तु आप ( परमस्य ) = सब से उत्कृष्ट ( विश्वस्य ) = संसार में ( राजसि ) = प्रकाशमान हैं । अथवा—हे आत्मन् ! ( अवमं वसु ) = निकृष्टतम प्राणि तेरा ही विकास है । ( मध्यमं ) = मध्यम श्रेणी के प्राणी को भी तू ही पुष्ट करता और ( परमस्य ) = उच्च कोटि के प्राणी में भी तू ही प्रकाशित है । ( त्वा ) = आपको ( गोषु ) = समस्त गतिशील योनियों, लोकों, और आत्मपक्ष में- इन्द्रियों में से भी ( नकि:) = कौन नहीं ( वृण्वते ) = वरण करता ? अर्थात् सभी चाहते हैं ।  अथवा – ( नकिः ) = कोई भी तुझे ( न वृण्वते ) = नहीं रोकता । तेरी शक्ति सर्वत्र व्यापक है। 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top