Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 283
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣣त꣢ ऊ꣣ती꣡ वो꣢ अ꣣ज꣡रं꣢ प्रहे꣣ता꣢र꣣म꣡प्र꣢हितम् । आ꣣शुं꣡ जेता꣢꣯र꣣ꣳ हे꣡ता꣢रꣳ र꣣थी꣡त꣢म꣣म꣡तू꣢र्तं तुग्रिया꣣वृ꣡ध꣢म् ॥२८३॥

स्वर सहित पद पाठ

इ꣣तः꣢ । ऊ꣣ती꣢ । वः꣣ । अजर꣡म्꣢ । अ꣣ । ज꣡र꣢꣯म् । प्रहे꣣ता꣡र꣢म् । प्र । हेता꣡र꣢म् । अ꣡प्र꣢꣯हितम् । अ । प्र꣣हितम् । आशु꣢म् । जे꣡ता꣢꣯रम् । हे꣡ता꣢꣯रम् । र꣣थी꣡त꣢मम् । अ꣡तू꣢꣯र्तम् । अ । तू꣣र्तम् । तुग्रियावृ꣡ध꣢म् । तु꣣ग्रिय । वृ꣡ध꣢꣯म् ॥२८३॥


स्वर रहित मन्त्र

इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारꣳ हेतारꣳ रथीतममतूर्तं तुग्रियावृधम् ॥२८३॥


स्वर रहित पद पाठ

इतः । ऊती । वः । अजरम् । अ । जरम् । प्रहेतारम् । प्र । हेतारम् । अप्रहितम् । अ । प्रहितम् । आशुम् । जेतारम् । हेतारम् । रथीतमम् । अतूर्तम् । अ । तूर्तम् । तुग्रियावृधम् । तुग्रिय । वृधम् ॥२८३॥

सामवेद - मन्त्र संख्या : 283
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = ( वः ) = आप लोग ( ऊती ) = अपनी रक्षा के निमित्त ( अजरं ) = कभी जीर्ण न होने वाले ( प्रहेतारं ) = इन्द्रियों या विद्वानों को उत्तम रीति से प्रेरणा करने हारे, ( अप्रहितम् ) = स्वयं किसी से प्रेरित न होने वाले, स्वतन्त्र, ( आशुम् ) = सर्वव्यापक, अति शीघ्रगामी, ( जेतारं ) = सबके विजेता, उत्कृष्ट ( होतारम् ) = ज्ञान और भोग के दाता ( रथीतमम् ) = सब देहधारियों में सब से श्रेष्ठ, ( अतूर्त्तम् ) = किसी से भी न मारे जाने वाले, अमर, ( तुग्रि - यावृधम् ) = तमोनिवारक, ज्ञान के वर्धक, आत्मा की शरण में ( इत ) = आओ  । आत्मा परमात्मा दोनों पक्षों में समान है ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - नृमेध:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top