Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 287
ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥

स्वर सहित पद पाठ

श꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥


स्वर रहित मन्त्र

शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥२८७॥


स्वर रहित पद पाठ

शचीभिः । नः । शचीवसू । शची । वसूइति । दिवा । नक्तम् । दिशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । च । न । अस्मत् । रातिः । कदा । च । न ॥२८७॥

सामवेद - मन्त्र संख्या : 287
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे ( शचीवसू ) = शक्ति स्वरूप धन से सम्पन्न ! अपने बलपर सब को वास या जीवन को देने हारे प्राण और अपान स्वरूप अश्वियो ! या हे प्रज्ञा और कर्म के धनी स्त्री पुरुषो, ( शचीभिः ) = अपनी शक्तियों से ( दिवानक्तं  ) = रात दिन ( नः दिशस्यतम् ) = हमें सम्पन्न करो । ( वां रातिः ) = आप लोगों की दानशीलता या आहुति ( मा कदा चन उपदसत् ) = कभी  नष्ट न हो, न रुके और ( अस्मद् रातिः ) = और हमारी दी आहुति या दान भी ( कदाचन मा उपदसत् ) = कभी नष्ट न हो ।
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - परुच्छेप:।

देवता - वरुण:।  

छन्दः - बृहती।

स्वरः - मध्यमः

इस भाष्य को एडिट करें
Top