Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 289
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
पा꣣हि꣡ गा अन्ध꣢꣯सो꣣ म꣢द꣣ इ꣡न्द्रा꣢य मेध्यातिथे । यः꣡ सम्मि꣢꣯श्लो ह꣢र्यो꣣र्यो꣡ हि꣢र꣣ण्य꣢य꣣ इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥२८९॥
स्वर सहित पद पाठपा꣣हि꣢ । गाः । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯ । इ꣡न्द्रा꣢꣯य । मे꣣ध्यातिथे । मेध्य । अतिथे । यः꣢ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । ह꣡र्योः꣢꣯ । यः । हि꣣रण्य꣡यः । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥२८९॥
स्वर रहित मन्त्र
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे । यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥२८९॥
स्वर रहित पद पाठ
पाहि । गाः । अन्धसः । मदे । इन्द्राय । मेध्यातिथे । मेध्य । अतिथे । यः । सम्मिश्लः । सम् । मिश्लः । हर्योः । यः । हिरण्ययः । इन्द्रः । वज्री । हिरण्ययः ॥२८९॥
सामवेद - मन्त्र संख्या : 289
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( मेध्यातिथे !) = मेधा, बुद्धि से गम्यमान, पवित्र अतिथे ! विना किसी निर्दिष्ट काल के हृदय में विराजमान होने वाले अतिथि के समान पूज्य ! या नित्य व्यापक परमात्मन् ! ( अन्धसः मदे ) = प्राण धारण करनेहारे पदार्थ के उद्योग या आनन्द लाभ के निमित्त ( इन्द्राय ) = इस आत्मा के ( गाः ) = इन्द्रियों की ( पाहि ) = रक्षा कर । ( यः ) = जो ( इन्द्रः ) = आत्मा ( हर्योः संमिश्ल: ) = दोनों प्रकार के बाह्य और भीतरी इन्द्रियों से संनिकर्ष को प्राप्त होकर ( हिरण्ययः ) = हित और सुखजनक ज्ञान लाभ करने वाला है वही ( इन्द्रः वज्री ) = सब अज्ञानों का वर्जन करनेहारा आत्मा ( हिरण्ययः ) = प्रकाशस्वरूप ज्योतिर्मय ज्ञान का प्राप्त करनेहारा है ।
टिप्पणी -
२८९ – ‘पाहिगायान्धसो' इति, हर्योऽर्यः सुतेः सचा वज़्नो रथो हिरण्यय:' इति च ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेध्यातिथिः।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें