Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 29
ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
0

तं꣡ त्वा꣢ गो꣣प꣡व꣢नो गि꣣रा꣡ जनि꣢꣯ष्ठदग्ने अङ्गिरः । स꣡ पा꣢वक श्रुधी꣣ ह꣡व꣢म् ॥२९॥

स्वर सहित पद पाठ

त꣢म् । त्वा꣣ । गो꣣प꣡व꣢नः । गि꣣रा꣢ । ज꣡नि꣢꣯ष्ठत् । अ꣣ग्ने । अङ्गिरः । सः꣢ । पा꣣वक । श्रुधी । ह꣡व꣢꣯म् ॥२९॥


स्वर रहित मन्त्र

तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गिरः । स पावक श्रुधी हवम् ॥२९॥


स्वर रहित पद पाठ

तम् । त्वा । गोपवनः । गिरा । जनिष्ठत् । अग्ने । अङ्गिरः । सः । पावक । श्रुधी । हवम् ॥२९॥

सामवेद - मन्त्र संख्या : 29
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! ( तं, त्वा ) = उस पूर्व प्रकारसे स्तुत तुझको ( गोपवनः ) = वाणियों और इन्द्रियों के वश करने वाला पुरुष ( गिरा ) = अपनी वाणी से ( जनिषद् ) = प्रकट करता है । हे ( अंगिरः ) = प्रकाशस्वरूप या अंगों में रस या बल के समान विद्यमान अग्ने  ! हे ( पावक ) = मल आदि से पवित्र करनेहारे ! ( सः ) = वह तू हमारी ( हवम् ) = स्तुतिको ( श्रुधि ) श्रवण कर । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गोपवन:।

छन्द: - गायत्री।
 

इस भाष्य को एडिट करें
Top