Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 291
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
म꣣हे꣢ च꣣ न꣢ त्वा꣢द्रिवः꣣ प꣡रा꣢ शु꣣ल्का꣡य꣢ दीयसे । न꣢ स꣣ह꣡स्रा꣢य꣣ ना꣡युता꣢꣯य वज्रिवो꣣ न꣢ श꣣ता꣡य꣢ शतामघ ॥२९१॥
स्वर सहित पद पाठम꣣हे꣢ । च꣣ । न꣢ । त्वा꣣ । अद्रिवः । अ । द्रिवः । प꣡रा꣢꣯ । शु꣣ल्का꣡य꣢ । दी꣣यसे । न꣢ । स꣣ह꣡स्रा꣢य । न । अ꣣यु꣡ता꣢य । अ꣣ । यु꣡ता꣢꣯य । व꣣ज्रिवः । न꣢ । श꣣ता꣡य꣢ । श꣣तामघ । शत । मघ ॥२९१॥
स्वर रहित मन्त्र
महे च न त्वाद्रिवः परा शुल्काय दीयसे । न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥२९१॥
स्वर रहित पद पाठ
महे । च । न । त्वा । अद्रिवः । अ । द्रिवः । परा । शुल्काय । दीयसे । न । सहस्राय । न । अयुताय । अ । युताय । वज्रिवः । न । शताय । शतामघ । शत । मघ ॥२९१॥
सामवेद - मन्त्र संख्या : 291
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अद्रिवः ) = हे अन्धकार का हरण करने हारे ज्ञानवन् ! ( वज्रिवः !) = हे वज्र को धारण करनेहारे आत्मन् ! ( महे चन शुल्काय ) = बड़े भारी मूल्य के बदले भी ( न परा दीयसे ) = तुझको नहीं दिया जा सकता, तुझे त्याग नहीं किया जा सकता । हे सैकड़ों ज्ञानकर्मों से सम्पन्न ! ( न शताय ) = न सौ के बदले और ( न सहस्राय ) = न हज़ार के बदले, और ( न अयुताय ) = न लाख के बदले ही तुझे दिया जा सकता है।
टिप्पणी -
२९१ - 'परा शुल्काय देयाम' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेधातिथिमेध्यातिथी:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें