Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 296
ऋषिः - नोधा गौतमः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
न꣡ त्वा꣢ बृ꣣ह꣢न्तो꣣ अ꣡द्र꣢यो꣣ व꣡र꣢न्त इन्द्र वी꣣ड꣡वः꣢ । य꣡च्छिक्ष꣢꣯सि स्तुव꣣ते꣡ माव꣢꣯ते꣣ व꣢सु꣣ न꣢ कि꣣ष्ट꣡दा मि꣢꣯नाति ते ॥२९६॥
स्वर सहित पद पाठन꣢ । त्वा꣣ । बृह꣡न्तः꣢ । अ꣡द्र꣢꣯यः । अ । द्र꣢यः । व꣡र꣢꣯न्ते । इ꣣न्द्र । वीड꣡वः꣢ । यत् । शि꣡क्ष꣢꣯सि । स्तु꣣वते꣢ । मा꣡व꣢꣯ते । व꣡सु꣢꣯ । न । किः꣣ । तत् । आ । मि꣣नाति । ते ॥२९६॥
स्वर रहित मन्त्र
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः । यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥२९६॥
स्वर रहित पद पाठ
न । त्वा । बृहन्तः । अद्रयः । अ । द्रयः । वरन्ते । इन्द्र । वीडवः । यत् । शिक्षसि । स्तुवते । मावते । वसु । न । किः । तत् । आ । मिनाति । ते ॥२९६॥
सामवेद - मन्त्र संख्या : 296
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! जिस प्रकार बिजुली को ( बृहन्तः अद्रयः न वरन्ते ) = बड़े २ मेघ और पर्वत वरण करते हैं उसी प्रकार ( त्वा ) = तुझको ( वीडवः ) = वीर्य सम्पन्न, ( बृहन्तः ) = बड़े २ ( अद्रय:१ ) = विद्वान् लोग ( न वरन्ते२ ) = क्या स्वीकार नहीं करते ? करते ही हैं। अथवा वे ( न त्वा वरन्ते ) = तेरा वारण नहीं करते, विरोध नहीं करते, तेरा निषेध नहीं करते, तेरी सत्ता स्वीकार करते हैं । ( यत् ) = क्योंकि ( मावते स्तुवते ) = मेरे समान स्तुति करनेहारे पुरुष को तू ( यत् वसु शिक्षसि ) = जो वासयोग्य धन, बल प्रदान करता है ( ते तद् ) = तेरे दिये उस धन को ( न कि: आमिनाति ) = कोई भी नाश नहीं कर सकता । विद्युत् पक्ष में बड़े २ ( अद्रयः ) = मेघ या पर्वत भी उसको ढांप नहीं सकते।
टिप्पणी -
२९६ – 'यद्दित्ससि' इति ऋ० ।
१. भक्षणार्थस्य अत्तेर्विदारणार्थस्य दृणातेर्वा रिन् प्रत्ययः । अत्ति तमः इत्यद्रिर्ज्ञानी । न दीर्यते मोहादिना बा इत्यद्रिः संयमी ।
"२ - ?"
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नोधा:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें