Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 311
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢ । अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥३११॥
स्वर सहित पद पाठत्व꣢म् । इ꣣न्द्र । प्र꣡तू꣢꣯र्तिषु । प्र । तू꣣र्त्तिषु । अभि꣢ । वि꣡श्वाः꣢꣯ । अ꣣सि । स्पृ꣡धः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । ज꣣निता꣢ । वृ꣣त्रतूः꣢ । वृ꣣त्र । तूः꣢ । अ꣣सि । त्व꣢म् । तू꣣र्य । तरुष्य꣢तः ॥३११॥
स्वर रहित मन्त्र
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥३११॥
स्वर रहित पद पाठ
त्वम् । इन्द्र । प्रतूर्तिषु । प्र । तूर्त्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्तिहा । अशस्ति । हा । जनिता । वृत्रतूः । वृत्र । तूः । असि । त्वम् । तूर्य । तरुष्यतः ॥३११॥
सामवेद - मन्त्र संख्या : 311
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र त्वं ) = तू ( प्रतूर्त्तिषु ) = संग्रामों में या बल के कार्यों में ( विश्वा: स्पृधः ) = समस्त स्पर्द्धा करने हारी सेनाओं या दुर्वासनाओं के ( अभि-असि ) = मुकाबले पर डट जाता है और उनको परास्त करता है। हे ( तूर्य ) = शत्रु के नाश करने हारे ! ( त्वं ) = तू ( तरुष्यतः ) = हिंसा करने की चेष्टा करने वाले शत्रुओं के प्रति ( वृत्रतूः असि ) = सब उपद्रवों का नाशक है । और तू ही ( अशस्तिहा ) = शासन को न मानन हारे उद्दण्डों को नाश करने हारा ( जनिता ) = प्रजाओं के पिता के समान है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नृमेध:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - धैवत:।
इस भाष्य को एडिट करें