Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 315
ऋषिः - गातुरात्रेयः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣡द꣢र्द꣣रु꣢त्स꣣म꣡सृ꣢जो꣣ वि꣢꣫ खानि꣣ त्व꣡म꣢र्ण꣣वा꣡न्ब꣢द्बधा꣣ना꣡ꣳ अ꣢रम्णाः । म꣣हा꣡न्त꣢मिन्द्र꣣ प꣡र्व꣢तं꣣ वि꣢꣫ यद्वः सृ꣣ज꣢꣫द्धा꣣रा अ꣢व꣣ य꣡द्दा꣢न꣣वा꣢न्हन् ॥३१५॥
स्वर सहित पद पाठअ꣡द꣢꣯र्दः । उ꣡त्स꣢꣯म् । उत् । स꣣म् । अ꣡सृ꣢꣯जः । वि । खा꣡नि꣢꣯ । त्वम् । अ꣣र्णवा꣢न् । ब꣣द्बधा꣣नान् । अ꣢रम्णाः । महा꣡न्त꣢म् । इ꣣न्द्र प꣡र्व꣢꣯तम् । वि । यत् । व꣡रिति꣢ । सृ꣣ज꣢त् । धा꣡राः꣢꣯ । अ꣡व꣢꣯ । यत् । दा꣣नवा꣢न् । ह꣣न् ॥३१५॥
स्वर रहित मन्त्र
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाꣳ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥३१५॥
स्वर रहित पद पाठ
अदर्दः । उत्सम् । उत् । सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः । महान्तम् । इन्द्र पर्वतम् । वि । यत् । वरिति । सृजत् । धाराः । अव । यत् । दानवान् । हन् ॥३१५॥
सामवेद - मन्त्र संख्या : 315
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( त्वं ) = तू ने ( उत्सम् ) = ऊर्ध्वस्थान मूर्धा भाग को ( अदर्द: ) = विदारण किया, और ( खानि ) = इन्द्रिय द्वारों को ( वि-असृजः ) = तू ने स्वयं रचा और ( त्वम् ) = तूने ( अणर्वान् ) = गति शील ( वद्वधानान् ) = आघात प्रतिघात करते हुए प्राणों को ( अरम्ण: ) = व्यवस्थित किया । और ( यद् ) = जब तूने ( महान्तं ) = बड़ाभारी ( पर्वतं ) = पोरुओं वाला देह ( विवः ) = प्रकट किया और ( यत् ) = जो ( दानवान् ) = ज्ञान देने हारे इन प्राणों को ( आवहन् ) = प्रेरित करता और ( धारा: ) = ज्ञान स्मृतिरूप धाराओं को, या अन्नरस की धाराओं को, या इन्द्रिय नाड़ियों को उन छिद्रों में प्रवाह रूप से ( विसृजद् ) = विशेष रूप से प्रेरित करता है। इसका स्पष्टीकरण ऐतरेयोपनिषत् १म, २य, ३य खण्ड में देखिये वहां ही इन्द्र का स्पष्टीकरण भी है। और देखो ( वृहदारण्यक उप० अ० १ ब्रा०४ )
'उत्स उत्सरणाद् उत्सहनाद्वोनत्तेर्वा ( निरु० १० । १ । ४ ) खानि इन्द्रियाणि, ( काठक उ० ) । परान्चि खानि व्यतृणत् स्वयंभूः ।' रम्णाति विसर्जनकर्मा, संयमनकर्मा वा ( नि० १० । १।४ )
टिप्पणी -
३१५ – ‘अरम्णा' इति, सृजोविघार अवदानव इन् इति च ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गातुरात्रेयः गृत्सदयो वा ।
देवता - इन्द्रः।
छन्दः - त्रिष्टुभ्
स्वरः - नेवत:।
इस भाष्य को एडिट करें