Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 32
ऋषिः - मेधातिथिः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
0

क꣣वि꣢म꣣ग्नि꣡मुप꣢꣯ स्तुहि स꣣त्य꣡ध꣢र्माणमध्व꣣रे꣢ । दे꣣व꣡म꣢मीव꣣चा꣡त꣢नम् ॥३२॥

स्वर सहित पद पाठ

क꣣वि꣢म् । अ꣣ग्नि꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । स꣣त्य꣡ध꣢र्माणम् । स꣣त्य꣢ । ध꣣र्माणम् । अध्वरे꣢ । दे꣣व꣢म् । अ꣣मीवचा꣡त꣢नम् । अ꣣मीव । चा꣡त꣢꣯नम् ॥३२॥


स्वर रहित मन्त्र

कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥३२॥


स्वर रहित पद पाठ

कविम् । अग्निम् । उप । स्तुहि । सत्यधर्माणम् । सत्य । धर्माणम् । अध्वरे । देवम् । अमीवचातनम् । अमीव । चातनम् ॥३२॥

सामवेद - मन्त्र संख्या : 32
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ -

भा०  = हे पुरुष ! तू उस ( कविम् ) = क्रान्तदर्शी, मेधावी, सर्वज्ञ  ( अध्वरे सत्यधर्माणं१  ) = यज्ञ में, जगत् में सत्य धर्मों को धारण करने वाले ( देवं  ) = दिव्यगुणों से युक्त दाता ( अमीवचातनं ) = दुःखदायी रोगों का नाश करने वाले ( अग्निम्  ) = प्रकाशस्वरूप परमेश्वर की ( उपस्तुहि  ) = दत्तचित्त होकर स्तुति अर्थात् गुण वर्णन कर। 

 

ऋषि | देवता | छन्द | स्वर -

ऋषि: - मेधातिथि: । 
छन्दः - गायत्री। 
 

इस भाष्य को एडिट करें
Top