Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 323
ऋषिः - द्युतानो मारुतः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣡व꣢ द्र꣣प्सो꣡ अ꣢ꣳशु꣣म꣡ती꣢मतिष्ठदीया꣣नः꣢ कृ꣣ष्णो꣢ द꣣श꣡भिः꣢ स꣣ह꣡स्रैः꣢ । आ꣢व꣣त्त꣢꣫मिन्द्रः꣣ श꣢च्या꣣ ध꣡म꣢न्त꣣म꣢प꣣ स्नी꣡हि꣢तिं नृ꣣म꣡णा꣢ अध꣣द्राः꣢ ॥३२३॥

स्वर सहित पद पाठ

अ꣡व꣢꣯ । द्र꣣प्सः꣢ । अ꣣ऽशुम꣡ती꣢म् । अ꣣तिष्ठत् । ईयानः꣢ । कृ꣣ष्णः꣢ । द꣣श꣡भिः꣢ । स꣣ह꣡स्रैः꣢ । आ꣡व꣢꣯त् । तम् । इ꣡न्द्रः꣢꣯ । श꣡च्या꣢꣯ । ध꣡म꣢꣯न्तम् । अ꣡प꣢꣯ । स्नी꣡हि꣢꣯तिम् । नृ꣣म꣡णाः꣢ । नृ꣣ । म꣡नाः꣢꣯ । अ꣣धत् । राः꣢ ॥३२३॥


स्वर रहित मन्त्र

अव द्रप्सो अꣳशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः । आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥३२३॥


स्वर रहित पद पाठ

अव । द्रप्सः । अऽशुमतीम् । अतिष्ठत् । ईयानः । कृष्णः । दशभिः । सहस्रैः । आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नीहितिम् । नृमणाः । नृ । मनाः । अधत् । राः ॥३२३॥

सामवेद - मन्त्र संख्या : 323
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( द्रप्स: ) = द्रवणशील, गतिमान् ( कृष्णः ) = विलेखन संकर्षण या संन्निकर्ष करने हारा मुख्य प्राण ( दशभिः ) = अर्थों को प्रकाशित करने हारे ( सहस्रैः ) = वेगवान् प्राणों सहित ( इयानः ) = गति करता हुआ ( अंशुमतीम् ) = व्यापनशील चेतना से युक्त  चितिशक्ति  का ( अव अतिष्ठत् ) = आश्रय लेता है । ( इन्द्र ) = आत्मा ( शच्या धमन्तम् ) = अपनी शक्ति  द्वारा श्वास प्रश्वास लेते हुए ( तम् ) = उसको ( आवत् ) = प्राप्त होता है ( नृमणाः ) = सब नरों में मनन शक्ति रूप वह आत्मा ( स्नीहितं  ) = अवघात करते हुए उस प्राण को ( अप अध द्राः ) = नीचे अंगों में भी प्रेरित करता है ।

प्राण की गति को अपान तथा अन्यान्य अधोगामी स्थानों में प्रेरण करने में आत्मा के संकल्प ही कारण है। इसको सायणादि भाष्यकारों ने कृष्णासुर को मारने की कथा गढ़ कर लगाया है, वह  असंगत है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - तिरश्चीद्युतानो मारुतः वा ।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ्।

स्वरः -  नेवतः। 

इस भाष्य को एडिट करें
Top