Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 329
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

शु꣣न꣡ꣳ हु꣢वेम म꣣घ꣡वा꣢न꣣मि꣡न्द्र꣢मस्मि꣢꣫न्भरे꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢सातौ । शृ꣣ण्व꣡न्त꣢मु꣣ग्र꣢मू꣣त꣡ये꣢ स꣣म꣢त्सु꣣ घ्न꣡न्तं꣢ वृ꣣त्रा꣡णि꣢ स꣣ञ्जि꣢तं꣣ ध꣡ना꣢नि ॥३२९॥

स्वर सहित पद पाठ

शु꣣न꣢म् । हु꣣वेम । मघ꣡वा꣢नम् । इ꣡न्द्र꣢꣯म् । अ꣣स्मि꣢न् । भ꣡रे꣢꣯ । नृ꣡तम꣢꣯म् । वा꣡ज꣢꣯सातौ । वा꣡ज꣢꣯ । सा꣣तौ । शृण्व꣡न्त꣢म्꣢ । उ꣣ग्र꣢म् । ऊ꣣त꣡ये꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । घ्न꣡न्त꣢꣯म् । वृ꣣त्रा꣡णि꣢ । स꣣ञ्जि꣡त꣢म् । स꣣म् । जि꣡त꣢꣯म् । ध꣡ना꣢꣯नि ॥३२९॥


स्वर रहित मन्त्र

शुनꣳ हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥३२९॥


स्वर रहित पद पाठ

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृतमम् । वाजसातौ । वाज । सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्सु । स । मत्सु । घ्नन्तम् । वृत्राणि । सञ्जितम् । सम् । जितम् । धनानि ॥३२९॥

सामवेद - मन्त्र संख्या : 329
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( अस्मिन् ) = इस ( भरे ) = भरण पोषण करने हारे ( वाज सातौ ) =  अन्न और ज्ञान के साधन कार्य में ( शुनं  ) = ज्ञानसम्पन्न, सर्व व्यापक, ( मघवानम् ) = ऐश्वर्यसम्पन्न, ( नृतमं ) = सबसे उत्तम नेता, ( शृण्वन्तं ) = सबकी प्रार्थनाओं को सुनने हारे ( उग्रम् ) = दुष्टों के प्रति उग्र स्वभाव वाले ( समत्सु ) संग्रामों और उत्सवों में ( वृत्राणि ) = उपद्रवकारियों को ( घ्नन्तं ) = नाश करने हारे, ( धनानि ) = नाना विभूतियों को ( संजितं  ) = स्वयं जीतने हारे ( इन्द्रं ) = ऐश्वर्यवान् राजा के समान ( समत्सु ) = योगज हर्षो या आनन्द प्राप्ति के अवसरों में ( वृत्राणि घ्नन्तम् ) = आवरणकारी तामस भावों का नाश करने वाले और ( धनानि संजितम् ) = ऐश्वर्यो पर विजय करने वाले आत्मा और परमेश्वर को ( हुवेम ) = हम स्मरण करें, पुकारें ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - विश्वामित्र:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top