Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 347
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣡सा꣢वि꣣ सो꣡म꣢ इन्द्र ते꣣ श꣡वि꣢ष्ठ धृष्ण꣣वा꣡ ग꣢हि । आ꣡ त्वा꣢ पृणक्त्विन्द्रि꣣य꣢꣫ꣳ रजः꣣ सू꣢र्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥३४७॥

स्वर सहित पद पाठ

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । इ꣣न्द्र । ते । श꣡वि꣢꣯ष्ठ । धृ꣣ष्णो । आ꣢ । ग꣣हि । आ꣢ । त्वा꣣ । पृणक्तु । इन्द्रिय꣢म् । र꣡जः꣢꣯ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥३४७॥


स्वर रहित मन्त्र

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ रजः सूर्यो न रश्मिभिः ॥३४७॥


स्वर रहित पद पाठ

असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥३४७॥

सामवेद - मन्त्र संख्या : 347
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! ( ते ) = तेरे लिये ( सोमः ) = सोम, ऐश्वर्य और ज्ञानानन्द ( असावि ) = उत्पन्न किया जाता है । है ( शविष्ट ) = अति बलिष्ट ! हे  ( धृष्णो  ) = सबको परास्त करनेहारे ! ( आगहि ) =  आ जा, समीप आ जा ( इन्द्रियं  ) = यह इन्द्रिय और चित्त अथवा तेरी विभूति या ऐश्वर्य ( त्वा ) = तुझको ( सूर्य: न ) = सूर्य जिस प्रकार ( रश्मिभिः ) = अपनी रश्मियों से ( रजः ) = इस ब्रह्माण्ड को पूर देता है उसी प्रकार ( आ पृणक्तु ) = सब ओर से भर दे। 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गौतम:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top