Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 351
ऋषिः - तिरश्चीराङ्गिरसः शंयुर्बार्हस्पत्यो वा देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

यो꣢ र꣣यिं꣡ वो꣢ र꣣यि꣡न्त꣢मो꣣ यो꣢ द्यु꣣म्नै꣢र्द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢ सु꣣तः꣡ स इ꣢꣯न्द्र꣣ ते꣡ऽस्ति꣢ स्वधापते꣣ म꣡दः꣢ ॥३५१॥

स्वर सहित पद पाठ

यः꣢ । र꣣यि꣢म् । वः꣣ । रयि꣡न्त꣢मः । यः । द्यु꣣म्नैः꣢ । द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢꣯ । सु꣣तः꣢ । सः । इ꣣न्द्र । ते । अ꣡स्ति꣢꣯ । स्व꣣धापते । स्वधा । पते । म꣡दः꣢꣯ ॥३५१॥


स्वर रहित मन्त्र

यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥३५१॥


स्वर रहित पद पाठ

यः । रयिम् । वः । रयिन्तमः । यः । द्युम्नैः । द्युम्नवत्तमः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते । स्वधा । पते । मदः ॥३५१॥

सामवेद - मन्त्र संख्या : 351
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( यः ) = जो स्वयं ( रयिन्तमः ) = सबसे उत्तम ऐश्वर्य, है और ( यः द्युम्नैः ) = जो कान्तियों, ओजों और ऐश्वर्यौ से ( द्युम्नवत्तमः ) = अत्यन्त अधिक कान्तिसम्पन्न, ऐश्वर्यवान् है ( सः ) = वह परमेश्वर ( वः ) = आप लोगों को ( रयिम् ) = जीवन, धन दे । हे परमेश्वर ! ( हे स्वधापते ) = हे समस्त स्वयं अपने को धारण करने हारे जीवों के पालक, ( सुतः ) = तैयार किया हुआ ( सोमः ) = सोम ज्ञान, आनन्दरस या समस्त ऐश्वर्य ही ( ते मदः ) = तेरे हर्ष का साधन ( अस्ति ) = है ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - शंयुर्बार्हस्पत्य:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top