Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 373
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
0
इ꣣मे꣡ त꣢ इन्द्र꣣ ते꣢ व꣣यं꣡ पु꣢रुष्टुत꣣ ये꣢ त्वा꣣र꣢भ्य꣣ च꣡रा꣢मसि प्रभूवसो । न꣢꣫ हि त्वद꣣न्यो꣡ गि꣢र्वणो꣣ गि꣢रः꣣ स꣡घ꣢त्क्षो꣣णी꣡रि꣢व꣣ प्र꣢ति꣣ त꣡द्ध꣢र्य नो꣣ व꣡चः꣢ ॥३७३॥
स्वर सहित पद पाठइ꣣मे꣢ । ते꣣ । इन्द्र । ते꣢ । व꣣य꣢म् । पु꣣रुष्टुत । पुरु । स्तुत । ये꣢ । त्वा꣣ । आर꣡भ्य꣢ । आ꣣ । र꣡भ्य꣢꣯ । च꣡रा꣢꣯मसि । प्र꣣भूवसो । प्रभु । वसो । न꣢ । हि । त्वत् । अ꣣न्यः । अ꣣न् । यः꣢ । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । स꣡घ꣢꣯त् । क्षो꣣णीः꣢ । इ꣣व । प्र꣡ति꣢꣯ । तत् । ह꣣र्यः । नः । व꣡चः꣢꣯ ॥३७३॥
स्वर रहित मन्त्र
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ॥३७३॥
स्वर रहित पद पाठ
इमे । ते । इन्द्र । ते । वयम् । पुरुष्टुत । पुरु । स्तुत । ये । त्वा । आरभ्य । आ । रभ्य । चरामसि । प्रभूवसो । प्रभु । वसो । न । हि । त्वत् । अन्यः । अन् । यः । गिर्वणः । गिः । वनः । गिरः । सघत् । क्षोणीः । इव । प्रति । तत् । हर्यः । नः । वचः ॥३७३॥
सामवेद - मन्त्र संख्या : 373
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे इन्द्र ! हे ( प्रभूवसो ) ! ग्रभूत धनसम्पन्न ! हे ( पुरु-स्तुत ) = सब प्रजाओं से स्तुति किये गये ! ( ये वयं ) = जो हम ( त्वा आरभ्य ) = तुझ से ही प्रारम्भ करके ( चरामसि ) = यात्रा कर रहे हैं । ( इमे ते ) = ये वे हम सब ( ते ) = तेरे ही हैं । हे ( गिर्वणः ) = वाणियों के एकमात्र विषय ! ( गिरः ) = इन सब वेदवाणियों को ( त्वत् अन्य: ) = तुझ से दूसरों को ( नहि सघत् ) = प्राप्त नहीं होता अर्थात् वे सब तेरी ही स्तुति करते हैं । ( तत् ) = इसलिये ( नः वचः ) = हमारी बाणी को तू ( क्षोणी:इव ) = माता पृथ्वी के समान ( प्रति हर्य ) = स्वीकार कर, श्रवण कर। जैसे सब पदार्थ फ़ेके जाकर भूमि पर ही आ गिरते हैं उसी प्रकार सब वाणियां ईश्वर पर ही आ गिरती हैं । इस कारण हे भगवन् ' हमारी वाणियों को भी तू ही स्वीकार कर ।
टिप्पणी -
३७३ -'प्रति नो हर्य तद् वचः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सव्य सत्यो वा आङ्गिरसः।
देवता - इन्द्रः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें