Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 379
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - महापङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
0

उ꣣भे꣡ यदि꣢꣯न्द्र रो꣡द꣢सी आप꣣प्रा꣢थो꣣षा꣡ इ꣢व । म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡ना꣢ꣳ स꣣म्रा꣡जं꣢ चर्षणी꣣ना꣢म् । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥३७९॥

स्वर सहित पद पाठ

उ꣣भे꣡इति꣢ । यत् । इ꣣न्द्र । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । आ꣣पप्रा꣡थ꣢ । आ꣣ । पप्रा꣡थ꣢ । उ꣣षाः꣢ । इ꣣व । महा꣡न्त꣢म् । त्वा꣣ । मही꣡ना꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । च꣣र्षणीना꣢म् । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥३७९॥


स्वर रहित मन्त्र

उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनाꣳ सम्राजं चर्षणीनाम् । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥३७९॥


स्वर रहित पद पाठ

उभेइति । यत् । इन्द्र । रोदसीइति । आपप्राथ । आ । पप्राथ । उषाः । इव । महान्तम् । त्वा । महीनाम् । सम्राजम् । सम् । राजम् । चर्षणीनाम् । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥३७९॥

सामवेद - मन्त्र संख्या : 379
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = परमेश्वर ! ( यद् ) = जो ( उभे ) = दोनों ( रोदसी ) = द्यौ और पृथिवी को ( उषा: इव ) = प्रातःकालिक सूर्यप्रभा के समान ( आ पप्राथ ) = चारों ओर से प्रकाशित कर देते हो इसी कारण ( महीनां महान्तं ) = बड़ों में बड़े ( चर्षणीनां ) = मनुष्यों के ( सम्राजं ) = राजास्वरूप आपको ( देवी जनित्री ) = दिव्य गुणवाली वेदमाता ( अजीजनद् ) = वैसा ही प्रकट करती है, ( भद्रा जनित्री ) = कल्याणकारिणी वेदमाता ( अजीजनत्  ) = वैसा ही प्रकर करती है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिः।

देवता - इन्द्रः।

छन्दः - महापङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top