Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 383
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥३८३॥
स्वर सहित पद पाठत꣢म् । ते꣣ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥३८३॥
स्वर रहित मन्त्र
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥३८३॥
स्वर रहित पद पाठ
तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककृत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥३८३॥
सामवेद - मन्त्र संख्या : 383
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( आदिवः ) = ज्ञानसम्पन्न ! ( ते ) = तेरे ( तं ) = उस ( वृषणं ) = सब प्राणियों के पोषक ( पृक्षु सासहिम ) = सब संघर्षों में भी कभी नष्ट न होने वाले, सब से बढ़कर ( लोककृत्नुं ) = संसार के उत्पादक ( हरिश्रियम् ) = हरणशील, ज्ञानियों के आश्रय लेने योग्य ( मदं ) = आनन्द-रस की ( उ ) = ही ( गृणीमसि ) = चर्चा करें ।
टिप्पणी -
३८३ - 'पृत्सु' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोषूक्त्यश्वसूक्तिनौ।
देवता - इन्द्रः।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें