Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 396
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
वे꣢त्था꣣ हि꣡ निरृ꣢꣯तीनां꣣ व꣡ज्र꣢हस्त परि꣣वृ꣡ज꣢म् । अ꣡ह꣢रहः शु꣣न्ध्युः꣡ प꣢रि꣣प꣡दा꣢मिव ॥३९६॥
स्वर सहित पद पाठवे꣡त्थ꣢꣯ । हि꣡ । नि꣡र्ऋ꣢꣯तीनाम् । निः । ऋ꣣तीनाम् । व꣡ज्र꣢꣯हस्त । व꣡ज्र꣢꣯ । ह꣣स्त । परिवृ꣡ज꣢म् । प꣣रि । वृ꣡ज꣢꣯म् । अ꣡ह꣢꣯रहः । अ꣡हः꣢꣯ । अ꣣हः । शुन्ध्युः꣢ । प꣣रिप꣡दा꣢म् । प꣣रि । प꣡दा꣢꣯म् । इ꣣व ॥३९६॥
स्वर रहित मन्त्र
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । अहरहः शुन्ध्युः परिपदामिव ॥३९६॥
स्वर रहित पद पाठ
वेत्थ । हि । निर्ऋतीनाम् । निः । ऋतीनाम् । वज्रहस्त । वज्र । हस्त । परिवृजम् । परि । वृजम् । अहरहः । अहः । अहः । शुन्ध्युः । परिपदाम् । परि । पदाम् । इव ॥३९६॥
सामवेद - मन्त्र संख्या : 396
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( वज्रहस्त ) = वज्र को हाथ में लिये वीरके समान बलवन् ! ज्ञानवन् ! ( निर्ऋतीनां ) = दुष्ट चित्तवृत्तियों के ( परिवृजम् ) = परित्याग करना ( वेत्थ हि ) = तुम वैसे ही निश्चय जान जैसे ( शुन्ध्युः ) = शोध लगाने वाला डिटेक्टिव, गुप्तचर या परिशोध करने हारा आदित्य ( परिपदाम् ) = चारों तरफ़ जाने होरे चोरों या पक्षियों को जानता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वमना:।
देवता - अग्नि:।
छन्दः - उष्णिक् ।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें