Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 400
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
1
यो꣡ न꣢ इ꣣द꣡मि꣢दं पु꣣रा꣡ प्र वस्य꣢꣯ आनि꣣ना꣢य त꣡मु꣢ व स्तुषे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥४००॥
स्वर सहित पद पाठयः꣢ । नः꣢ । इद꣡मि꣢दम् । इ꣣द꣢म् । इ꣣दम् । पुरा꣢ । प्र । व꣡स्यः꣢꣯ । आ꣣नि꣡नाय꣢ । आ꣣ । निना꣡य꣢ । तम् । उ꣣ । वः । स्तुषे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢꣯म् । ऊ꣣त꣡ये꣢ ॥४००॥
स्वर रहित मन्त्र
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । सखाय इन्द्रमूतये ॥४००॥
स्वर रहित पद पाठ
यः । नः । इदमिदम् । इदम् । इदम् । पुरा । प्र । वस्यः । आनिनाय । आ । निनाय । तम् । उ । वः । स्तुषे । सखायः । स । खायः । इन्द्रम् । ऊतये ॥४००॥
सामवेद - मन्त्र संख्या : 400
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सखायः ) = मित्रो ! जो ( नः ) = हमारे लिये ( इदम्-इदम् ) = यह, यह, नाना प्रकार का, उत्तम उत्तम, ( पुरा ) = पहले काल में, पूर्व जन्म में ( वस्यः ) = आच्छादन योग्य, या निवासयोग्य भोग्य देह आदि ( प्र आनिनाय ) = प्राप्त कराता रहा, ( तम् उ इन्द्रं ) = उसी आत्मा या परमे श्वर की ( नः ) = आप के प्रति ( स्तुषे ) = स्तुति करता हूं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि:।
देवता - इन्द्रः।
छन्दः - ककुप्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें