Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 402
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣡ या꣢ह्य꣣य꣢꣫मिन्द꣣वे꣡ऽश्व꣢पते꣣ गो꣡प꣢त꣣ उ꣡र्व꣢रापते । सो꣡म꣢ꣳ सोमपते पिब ॥४०२॥

स्वर सहित पद पाठ

आ꣢ । या꣣हि । अय꣢म् । इ꣡न्द꣢꣯वे । अ꣡श्व꣢꣯पते । अ꣡श्व꣢꣯ । प꣣ते । गो꣡प꣢꣯ते । गो । प꣣ते । उ꣡र्व꣢꣯रापते । उ꣡र्व꣢꣯रा । प꣣ते । सो꣡म꣢꣯म् । सो꣣मपते । सोम । पते । पिब ॥४०२॥


स्वर रहित मन्त्र

आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । सोमꣳ सोमपते पिब ॥४०२॥


स्वर रहित पद पाठ

आ । याहि । अयम् । इन्दवे । अश्वपते । अश्व । पते । गोपते । गो । पते । उर्वरापते । उर्वरा । पते । सोमम् । सोमपते । सोम । पते । पिब ॥४०२॥

सामवेद - मन्त्र संख्या : 402
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

भावार्थ -

  भा० =  हे ( अश्वपते ! ) = इन्दियों के स्वामिन् ! हे ( गोपते ) = वाणी के मालिक ! हे ( उर्वरापते ) = प्रजनन-शक्ति के स्वामिन् ! हे ( सोमपते  !) = ज्ञानवन् ! तू ( सोमं पिब ) = सोम, ज्ञान, आनन्द और बल का पान कर, उसका लाभ कर ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सौभरि:।

देवता - इन्द्रः।

छन्दः - ककुप्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top