Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 404
ऋषिः - सौभरि: काण्व: देवता - मरुतः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

गा꣡व꣢श्चिद्घा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः । रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥४०४॥

स्वर सहित पद पाठ

गा꣡वः꣢꣯ । चि꣣त् । घ । समन्यवः । स । मन्यवः । सजात्ये꣢꣯न । स꣣ । जात्ये꣢꣯न । म꣣रु꣡तः꣢ । स꣡ब꣢꣯न्धवः । स । ब꣣न्धवः । रिह꣡ते꣢ । क꣣कु꣡भः꣢ । मि꣣थः꣢ ॥४०४॥


स्वर रहित मन्त्र

गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥४०४॥


स्वर रहित पद पाठ

गावः । चित् । घ । समन्यवः । स । मन्यवः । सजात्येन । स । जात्येन । मरुतः । सबन्धवः । स । बन्धवः । रिहते । ककुभः । मिथः ॥४०४॥

सामवेद - मन्त्र संख्या : 404
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे ( मरुतः ) = मरुद्गण ! प्राणो ! विद्वानो ! आप लोग -" ( गावःचित् ) = गतिमान् ज्ञानवान् रहते हुए ही ( समन्यवः ) = ज्ञान प्राप्त करने की शक्ति से युक्त ( सबन्धवः ) = सब समानभाव से एक स्थान पर ही बंधे हुए प्रेम से युक्त ( सजात्येन ) = समान स्थान पर या समान जाति में उत्पन्न होने के कारण ( मिथः ) = परस्पर ( ककुभः ) = विस्तृत होकर भी ( रिहते ) = परस्पर मिलते हैं ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - सौभरि:।

देवता - मरुतः।

छन्दः - ककुप्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top