Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 407
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
0

सी꣡द꣢न्तस्ते꣣ व꣢यो꣣ य꣢था꣣ गो꣡श्री꣢ते꣣ म꣡धौ꣢ मदि꣣रे꣢ वि꣣व꣡क्ष꣢णे । अ꣣भि꣡ त्वामि꣢꣯न्द्र नोनुमः ॥४०७॥

स्वर सहित पद पाठ

सी꣡द꣢꣯न्तः । ते꣣ । व꣡यः꣢꣯ । य꣡था꣢꣯ । गो꣡श्री꣢꣯ते । गो । श्री꣣ते । म꣡धौ꣢꣯ । म꣣दिरे꣢ । वि꣣व꣡क्ष꣢णे । अ꣣भि꣢ । त्वाम् । इ꣣न्द्र । नोनुमः ॥४०७॥


स्वर रहित मन्त्र

सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥४०७॥


स्वर रहित पद पाठ

सीदन्तः । ते । वयः । यथा । गोश्रीते । गो । श्रीते । मधौ । मदिरे । विवक्षणे । अभि । त्वाम् । इन्द्र । नोनुमः ॥४०७॥

सामवेद - मन्त्र संख्या : 407
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = ( यथा वय: ) = रश्मियों के समान ( गोश्रीते  ) = गोरस से मिश्रित, ( मधौ ) = मधुर, ( मदिरे ) = आनन्दप्रद ( विवक्षणे ) = विशेष सुख या मुक्ति में लेजाने वाले, ( ते ) = तेरे स्वरूप में हम ( सीदन्तः ) = विराजमान होकर हे ( इन्द्र ) = आत्मन् ! ( त्वाम् ) = तेरी ( अभि नोनुमः ) = प्रत्यक्ष रूप से स्तुति करते हैं, अर्थात् तेरे आनन्द-रस में मग्न होकर हम तेरी स्तुति करते हैं ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - सौभरि:।

देवता - इन्द्रः।

छन्दः - ककुप्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top