Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 410
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
इ꣣त्था꣢꣫ हि सोम꣣ इ꣢꣫न्मदो꣣ ब्र꣡ह्म꣢ च꣣का꣢र꣣ व꣡र्ध꣢नम् । श꣡वि꣢ष्ठ वज्रि꣣न्नो꣡ज꣢सा पृथि꣣व्या꣡ निः श꣢꣯शा꣣ अ꣢हि꣣म꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१०॥
स्वर सहित पद पाठइ꣣त्था꣢ । हि । सो꣡मः꣢꣯ । इत् । म꣡दः꣢꣯ । ब्र꣡ह्म꣢꣯ । च꣣का꣡र꣢ । व꣡र्ध꣢꣯नम् । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ओ꣡ज꣢꣯सा । पृ꣣थिव्याः꣢ । निः । श꣣शाः । अ꣡हि꣢꣯म् । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१०॥
स्वर रहित मन्त्र
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥४१०॥
स्वर रहित पद पाठ
इत्था । हि । सोमः । इत् । मदः । ब्रह्म । चकार । वर्धनम् । शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१०॥
सामवेद - मन्त्र संख्या : 410
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे वज्रिन् ! हे ( शविष्ठ ) = सर्वशक्तिमन् ! ( इत्था ) = इस प्रकार से ( हि ) = निश्चय ( सोमे ) = उस आनन्दरस के बल पर ( इत् ) = ही ( मदः ) = आनन्दयुक्त विद्वान् जिस प्रकार ( ब्रह्म ) = वेद द्वारा ( वर्धनम् ) = अपने ज्ञान की वृद्धि या उन्नति ( चकार ) = करता है । ( अहिम् ) = सूर्य जिस प्रकार मेघ को भेदन करता है उसी प्रकार ( स्वराज्यं ) = अपने राष्ट्र या प्रताप को ( अनु अर्चन् ) = प्रकट करते हुए आप अपने ( ओजसा ) बल से ( पृथिव्या ) = इस पृथिवी के आवरणकारी विघ्न को ( निःशशा: ) = विनाश करते हैं । अध्यात्म वैदियों की स्वराज्य की चर्चा उपनिषदों में स्थान २ पर है ।
टिप्पणी -
४१० – 'मदे ब्रह्मा' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोतम:।
देवता - इन्द्रः।
छन्दः - पङ्क्तिश्छंद:।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें