Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 412
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣢न्द्र꣣ तु꣢भ्य꣣मि꣡दद्रि꣣वो꣡ऽनु꣢त्तं वज्रिन्वी꣣꣬र्य꣢꣯म् । य꣢꣯द्ध꣣ त्यं꣢ मा꣣यि꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣य꣡याव꣢꣯धी꣣र꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१२॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । तु꣢भ्य꣢꣯म् । इत् । अ꣣द्रिवः । अ । द्रिवः । अ꣡नु꣢꣯त्तम् । अ । नु꣣त्तम् । वज्रिन् । वीर्य꣢꣯म् । यत् । ह꣣ । त्य꣢म् । मा꣣यि꣡न꣢म् । मृ꣣ग꣢म् । त꣡व꣢꣯ । त्यत् । मा꣣य꣡या꣢ । अ꣡व꣢꣯धीः । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१२॥


स्वर रहित मन्त्र

इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४१२॥


स्वर रहित पद पाठ

इन्द्र । तुभ्यम् । इत् । अद्रिवः । अ । द्रिवः । अनुत्तम् । अ । नुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । मायिनम् । मृगम् । तव । त्यत् । मायया । अवधीः । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१२॥

सामवेद - मन्त्र संख्या : 412
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = है ( इन्द्र ) = परमेश्वर ! हे ( आद्रिवः ) = मेघपति के समान आनन्द और ज्ञान के धन ! अखण्ड या अखण्डित शक्तिशालिन् ! हे ( वज्रिन् ) = वीर्यसम्पन्न । ( तुभ्यम् इत् ) = तेरा ही ( वीर्यम् ) = बल सामर्थ्य ( अनुत्तम् ) = कहीं रुका नहीं है । ( यत् ह ) = क्योंकि ( त्यं ) = उस ( मायिनं ) = माया, अज्ञान या प्रकृति के जाल में पड़े ( मृगं ) = ज्ञान के विलोपक चोर के समान देह और मनको अथवा ( मृगं ) = सुख के खोजी पशु के समान प्यासे तृष्णालु जीव को ( मायया ) = अपने प्रज्ञा के बल से ( स्वराज्यं अनु अर्चन् ) = स्व-महिमा की सत्ता को प्रकट करता हुआ तू ( अवधी: ) = विनाश करता है, मारता है । या प्राप्त होता है, ( तव त्यत् वीर्यम् ) = वह भी तेरा ही बल, प्रताप है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गोतम:।

देवता - इन्द्रः।

छन्दः - पङ्क्तिश्छंद:। 

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top