Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 414
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
0

य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृ꣣ष्ण꣡वे꣢ धीयते꣣ ध꣡न꣢म् । यु꣣ङ्क्ष्वा꣡ म꣢द꣣च्यु꣢ता꣣ ह꣢री꣣ क꣢꣫ꣳ हनः꣣ कं꣡ वसौ꣢꣯ दधो꣣ऽस्मा꣡ꣳ इ꣢न्द्र꣣ व꣡सौ꣢ दधः ॥४१४॥

स्वर सहित पद पाठ

य꣢त् । उ꣣दी꣡र꣢ते । उत् । ई꣡र꣢꣯ते । आ꣣ज꣡यः꣢ । धृ꣣ष्ण꣡वे꣢ । धी꣣यते । ध꣡न꣢꣯म् । युङ्क्ष्व꣢ । म꣣दच्यु꣡ता꣢ । म꣣द । च्यु꣡ता꣢꣯ । हरी꣣इ꣡ति꣢ । कम् । ह꣡नः꣢꣯ । कं । व꣡सौ꣢꣯ । द꣣धः । अस्मा꣢न् । इ꣣न्द्र । व꣡सौ꣢꣯ । द꣣धः ॥४१४॥


स्वर रहित मन्त्र

यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कꣳ हनः कं वसौ दधोऽस्माꣳ इन्द्र वसौ दधः ॥४१४॥


स्वर रहित पद पाठ

यत् । उदीरते । उत् । ईरते । आजयः । धृष्णवे । धीयते । धनम् । युङ्क्ष्व । मदच्युता । मद । च्युता । हरीइति । कम् । हनः । कं । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥४१४॥

सामवेद - मन्त्र संख्या : 414
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = ( यद् ) = जब ( आजयः ) = संग्राम या ब्रह्मकथा प्रसङ्ग ( उद् ईरते ) =  उठ खड़े होते हैं तब ( धृष्णवे ) = सब का पराभव करनेहारे के सन्मुख ( धनं ) = धन, प्राप्तव्य पदार्थ ( धीयते ) = रक्खा जाता है । हे ( इन्द्र ) = आत्मन् ! ( मदच्युता हरी ) = हर्ष वर्षाने वाले और हरणशील अपने प्राण और अपान दोनों अश्वों को ( युक्ष्व ) = अपने रथ में लगा ।  [प्र० १] ( कं इनः ) = तू किस शत्रु या विघ्न का नाश करता है ? और [प्र०२] ( कं वसौ दधः ) = तू किस सहायक, साधन या योगाङ्गको ( वसौ ) = अपने देह या चित्त में ( दधः ) = धारण करता है ? [ उ० १ ] हे इन्द्र ! ( वसौ ) = इसी आवास स्थान, अन्तरात्मा में ( दधः ) = धारण कर और [ उ० २ ] हमें धारण कर ।  यह भक्तों  का भगवान् के प्रति, इन्द्रियों का आत्मा के प्रति, प्रजा का राजा के प्रति समान रूप से वचन है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गोतम:।

देवता - इन्द्रः।

छन्दः - पङ्क्तिश्छंद:।

स्वरः - पञ्चमः

इस भाष्य को एडिट करें
Top