Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 417
ऋषिः - त्रित आप्त्यः
देवता - विश्वेदेवाः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
च꣣न्द्र꣡मा꣢ अ꣣प्स्वा꣢३꣱न्त꣡रा सु꣢꣯प꣣र्णो꣡ धा꣢वते दि꣣वि꣢ । न꣡ वो꣢ हिरण्यनेमयः प꣣दं꣡ वि꣢न्दन्ति विद्युतो वि꣣त्तं꣡ मे꣢ अ꣣स्य꣡ रो꣢दसी ॥४१७॥
स्वर सहित पद पाठच꣣न्द्र꣡माः꣢ । च꣣न्द्र꣢ । माः꣣ । अप्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । धा꣣वते । दिवि꣢ । न । वः꣣ । हिरण्यनेमयः । हिरण्य । नेमयः । पद꣢म् । वि꣣न्दन्ति । विद्युतः । वि । द्युतः । वित्त꣢म् । मे꣣ । अस्य꣢ । रो꣣दसीइ꣡ति꣢ ॥४१७॥
स्वर रहित मन्त्र
चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४१७॥
स्वर रहित पद पाठ
चन्द्रमाः । चन्द्र । माः । अप्सु । अन्तः । आ । सुपर्णः । सु । पर्णः । धावते । दिवि । न । वः । हिरण्यनेमयः । हिरण्य । नेमयः । पदम् । विन्दन्ति । विद्युतः । वि । द्युतः । वित्तम् । मे । अस्य । रोदसीइति ॥४१७॥
सामवेद - मन्त्र संख्या : 417
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अप्सु अन्तरा ) = ध्यान धारणाओं, संकल्पों, विकल्पों या वासना जालों में से ( चन्द्रमा: ) = अत्यन्त आल्हादकारी, ( सुपर्ण: ) = उत्तम गतिशील आत्मा ( दिवि ) = द्यौ लोक में चन्द्र के समान, या सूर्य में प्रकाश प्रतिस्वरूप परमात्मा की ओर ( धावते ) = गति करता है । हे ( विद्युत: ) = विशेषरूप में प्रकट होने वाली विद्युरस्वरूप कान्तियो ! हे ( हिरण्यनेमय: ) = सुवर्ण के समान चित्ताकर्षक धाराओं वाली कान्तियो ! हमारे इन्द्रियगण या अज्ञानी जनसाधारण अज्ञान में होने से ( वः पदं न विन्दन्ति ) = तुम्हारा स्वरूप ज्ञान प्राप्त नहीं करते। हे ( रोदसी ) = द्यौ और पृथिवी, ऊर्ध्वगामी द्यौस्वरूप प्राण अधोगामी पृथिवीस्वरूप अपान, आप दोनों के ( अस्य ) = इस रहस्य का ज्ञान ( मे वित्तं ) = मुझे लाभ कराओ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - त्रित:।
देवता - विश्वेदेवाः।
छन्दः - पङ्क्तिश्छंद:।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें