Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 431
ऋषिः - ऋण0त्रसदस्यू
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
इ꣡न्दुः꣢ पविष्ट꣣ चा꣢रु꣣र्म꣡दा꣢या꣣पा꣢मु꣣प꣡स्थे꣢ क꣣वि꣡र्भ꣢꣯गाय ॥४३१॥
स्वर सहित पद पाठइ꣡न्दुः꣢ । प꣣विष्ट । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । अ꣣पा꣢म् । उ꣣प꣡स्थे꣢ । उ꣣प꣢ । स्थे꣣ । कविः꣢ । भ꣡गा꣢꣯य ॥४३१॥
स्वर रहित मन्त्र
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥४३१॥
स्वर रहित पद पाठ
इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उपस्थे । उप । स्थे । कविः । भगाय ॥४३१॥
सामवेद - मन्त्र संख्या : 431
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अपाम् उपस्थे ) = जलों के समीप या प्रजाओं के समीप या कर्म और ज्ञानों के बीच में ( मदाय चारुः ) = हर्ष उत्पन्न करने में श्रेष्ठ, ( कविः ) = क्रान्तदर्शी विद्वान् ( भगाय ) = सौभाग्य, ऐश्वर्य या उचित कर्म फल के आनन्दभोग के निमित्त ( इन्दुः ) = ऐश्वर्यशील सोम ( पविष्ट ) = गति करता है या प्रकट होता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ऐश्वरा धिष्ण्या अग्नयः।
देवता - पवमानः।
छन्दः - द्विपदा पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें