Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 433
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - मरुतः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
क꣢ ईं꣣꣬ व्य꣢꣯क्ता꣣ न꣢रः꣣ स꣡नी꣢डा रु꣣द्र꣢स्य꣣ म꣢र्या꣣ अ꣢था꣣ स्व꣡श्वाः꣢ ॥४३३॥
स्वर सहित पद पाठके꣢ । ई꣣म् । व्य꣡क्ता꣢ । वि । अ꣣क्ताः । न꣡रः꣢꣯ । स꣡नी꣢꣯डाः । स । नी꣣डाः । रुद्र꣡स्य꣢ । म꣡र्याः꣢꣯ । अ꣡थ꣢꣯ । स्वश्वाः꣢꣯ । सु꣣ । अ꣡श्वाः꣢꣯ ॥४३३॥
स्वर रहित मन्त्र
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥४३३॥
स्वर रहित पद पाठ
के । ईम् । व्यक्ता । वि । अक्ताः । नरः । सनीडाः । स । नीडाः । रुद्रस्य । मर्याः । अथ । स्वश्वाः । सु । अश्वाः ॥४३३॥
सामवेद - मन्त्र संख्या : 433
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( ईं ) = ये ( व्यक्ता: ) = प्रकट हुए, ( सनीडाः ) = एक ही देह में आश्रय किये हुए, ( मर्याः ) = देहधारी प्राणियों के हितकारी ( अथ ) = और ( स्वश्वाः ) = सुख से पदार्थों का भोग करने हारे, ( रुद्रस्य ) = इस समस्त संसार को रुलाने हारे, उस देव, मुख्य प्राण के ( के ) = कौन हैं ? इसे आश्चर्य से किये प्रश्नका उत्तर ऋ० म०६।५६ सूक्त की अगली ऋचाओं में दिया है।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वसिष्ठ:।
देवता - मरुतः।
छन्दः - द्विपदा पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें