Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 435
ऋषिः - ऋण0त्रसदस्यू
देवता - वाजिनः
छन्दः - पुरउष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५
स्वर सहित पद पाठआ꣣विः꣢ । आ꣣ । विः꣢ । म꣣र्याः । आ꣢ । वा꣡ज꣢꣯म् । वा꣣जि꣡नः꣢ । अ꣣ग्मन् । देव꣡स्य꣢ । स꣣वितुः꣢ । स꣣व꣢म् । स्व꣣र्गा꣢न् । स्वः꣣ । गा꣢न् । अ꣣र्वन्तः । जयत ॥४३५॥
स्वर रहित मन्त्र
आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५
स्वर रहित पद पाठ
आविः । आ । विः । मर्याः । आ । वाजम् । वाजिनः । अग्मन् । देवस्य । सवितुः । सवम् । स्वर्गान् । स्वः । गान् । अर्वन्तः । जयत ॥४३५॥
सामवेद - मन्त्र संख्या : 435
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( वाजिनः ) = ज्ञानवान् ( मर्या: ) = मरणधर्मा प्राणी ( देवस्य ) = सबके दाता, ( सवितुः ) = सबके प्रेरक परमात्मा के ( वाजं सर्वं ) = ज्ञान सम्पन्न सर्ग या प्रेरणा, आदेश को ( आविः अग्मन् ) = प्रकट रूप से प्राप्त करते हैं । हे ( अर्वन्तः ) = ज्ञानशील पुरुषो ! ( स्वर्गान् ) = सुख और आनन्द के प्राप्त कराने वाले उस मुक्ति सुखों को ( जयत ) = विजय करो, उनको प्राप्त करो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः -वाजीनां स्तुति:।
देवता - वाजिनः।
छन्दः - पुरोष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें