Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 437
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
वि꣡श्व꣢तोदावन्वि꣣श्व꣡तो꣢ न꣣ आ꣡ भ꣢र꣣ यं꣢ त्वा꣣ श꣡वि꣢ष्ठ꣣मी꣡म꣢हे ॥४३७
स्वर सहित पद पाठवि꣡श्व꣢꣯तोदावन् । वि꣡श्व꣢꣯तः । दा꣣वन् । विश्व꣡तः꣢ । नः꣢ । आ꣢ । भ꣣र । य꣢म् । त्वा꣣ । श꣡वि꣢꣯ष्ठम् । ई꣡म꣢꣯हे ॥४३७॥
स्वर रहित मन्त्र
विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥४३७
स्वर रहित पद पाठ
विश्वतोदावन् । विश्वतः । दावन् । विश्वतः । नः । आ । भर । यम् । त्वा । शविष्ठम् । ईमहे ॥४३७॥
सामवेद - मन्त्र संख्या : 437
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( विश्वतो दावन् ) = सबका संहार करने या सबको दान करनेहारे संहर्त्त: ! या दात: ! ( यं त्वा ) = जिस तुझ ( शविष्ठं ) = बलवान् को ( ईमहे ) = याचना, प्रार्थना करते हैं कि ( नः ) = हमें ( विश्वतः ) = सब ओर से ( आभर ) = सुख सामग्री प्राप्त कराओ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नोपलभ्यते ।
देवता - इन्द्रः।
छन्दः - पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें