Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 442
ऋषिः - त्रसदस्युः
देवता - विश्वेदेवाः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
स꣢दा꣣ गा꣢वः꣣ शु꣡च꣢यो वि꣣श्व꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे꣣प꣡सः꣢ ॥४४२
स्वर सहित पद पाठस꣡दा꣢꣯ । गा꣡वः꣢꣯ । शु꣡च꣢꣯यः । वि꣣श्व꣡धा꣢यसः । वि꣣श्व꣢ । धा꣣यसः । स꣡दा꣢꣯ । दे꣣वाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ ॥४४२॥
स्वर रहित मन्त्र
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥४४२
स्वर रहित पद पाठ
सदा । गावः । शुचयः । विश्वधायसः । विश्व । धायसः । सदा । देवाः । अरेपसः । अ । रेपसः ॥४४२॥
सामवेद - मन्त्र संख्या : 442
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( गावः ) = ज्ञानी परिव्राजक, गमनशील किरणे या गौएं ( शुचय: ) = सदा ज्ञान के प्रकाश से युक्त, कान्तिमान् सदा शुद्ध और ( विश्वधायसः ) = समस्त संसार को ज्ञान रसपान कराने वाले, सबको पुष्ट करने हारे और सबको रस पिलाने हारे होते हैं। क्योंकि ( देवाः ) = विद्वान्, दानी और प्रकाशमान पदार्थ ( सदा ) = सदा ( अरेपसः ) = निर्दोष और निष्पाप होते हैं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नोपलभ्यते ।
देवता - विश्वेदेवाः।
छन्दः - पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें