Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 458
ऋषिः - गौराङ्गिरसः देवता - सूर्यः छन्दः - अतिजगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मा꣡न꣢वो दृ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ति꣢꣫र्ज्योति꣣र्वि꣡ध꣢र्म । ब्र꣣ध्नः꣢ स꣣मी꣡ची꣢रु꣣ष꣢सः꣣ स꣡मै꣢रयदरे꣣प꣢सः꣣ स꣡चे꣢त꣣सः स्व꣡स꣢रे मन्यु꣣म꣡न्त꣢श्चि꣣ता꣢ गोः ॥४५८॥

स्वर सहित पद पाठ

अ꣣य꣢म् । स꣣ह꣡स्र꣢म् । आ꣡न꣢꣯वः । दृ꣣शः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । ज्यो꣡तिः꣢꣯ । वि꣡ध꣢꣯र्म । वि । ध꣣र्म । ब्रध्नः꣢ । स꣣मी꣡चीः꣢ । स꣣म् । ई꣡चीः꣢꣯ । उ꣣ष꣡सः꣢ । सम् । ऐ꣣रयत् । अरेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स꣡चे꣢꣯तसः । स । चे꣣तसः । स्व꣡स꣢꣯रे । म꣣न्युम꣡न्तः꣢ । चि꣣ताः꣢ । गोः ॥४५८॥


स्वर रहित मन्त्र

अयꣳ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥४५८॥


स्वर रहित पद पाठ

अयम् । सहस्रम् । आनवः । दृशः । कवीनाम् । मतिः । ज्योतिः । विधर्म । वि । धर्म । ब्रध्नः । समीचीः । सम् । ईचीः । उषसः । सम् । ऐरयत् । अरेपसः । अ । रेपसः । सचेतसः । स । चेतसः । स्वसरे । मन्युमन्तः । चिताः । गोः ॥४५८॥

सामवेद - मन्त्र संख्या : 458
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( अयं ) = यह ( सहस्रमानवः ) = सहस्रों मननशील विद्वानों से उपासित, ( दृश: ) = दर्शनीय, ( कवीनां ) = क्रान्तिदर्शी, मेधावी लोगों से ( मतिः ) = एकमात्र मनन करने योग्य, ( ज्योतिः ) = प्रकाशस्वरूप, ( विधर्म ) = नाना प्रकार की प्रजाओं को धारण करने हारा, ( ब्रघ्नः ) = सबको प्राणसूत्र में बांधने हारा, महान् सूर्य के समान परमात्मा ( स्वसरे ) = स्वयं सरण करने हारे, दिन=जीवनकाल में या इस संसार में ( समीची: ) = उत्तम प्रकार से हृदय में प्रवेश करने हारा, ( अरेपसः ) = तम और पाप के लेप से रहित,रजो भाव से शुद्ध, ( सचेतसः ) = ज्ञानयुक्त , ( उषसः ) = विशुद्ध ज्योतिर्मय दशाओं, उषाओं, प्रज्ञाओं को ( सम् ऐयरत् ) = उत्तम रीति से प्रेरित करता है । जो ( गोः ) = सूर्य के ( मन्युमन्तः ) = अत्यन्त ज्ञान प्रकाशवान् नाना ( चिताः ) = एकत्र हुए किरणों के समान होता है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गौराङ्गिरसः।

देवता - सूर्यः।

छन्दः - अतिजगती।

स्वरः - निषादः। 

इस भाष्य को एडिट करें
Top