Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 463
ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣣या꣢ रु꣣चा꣡ हरि꣢꣯ण्या पुना꣣नो꣢꣫ विश्वा꣣ द्वे꣡षा꣢ꣳसि तरति स꣣यु꣡ग्व꣢भिः꣣ सू꣢रो꣣ न꣢ स꣣यु꣡ग्व꣢भिः । धा꣡रा꣢ पृ꣣ष्ठ꣡स्य꣢ रोचते पुना꣣नो꣡ अ꣢रु꣣षो꣡ हरिः꣢꣯ । वि꣢श्वा꣣ य꣢द्रू꣣पा꣡ प꣢रि꣣या꣡स्यृक्व꣢꣯भिः स꣣प्ता꣡स्ये꣢भि꣣रृ꣡क्व꣢भिः ॥४६३॥

स्वर सहित पद पाठ

अ꣣या꣢ । रु꣣चा꣢ । ह꣡रि꣢꣯ण्या । पुना꣣नः꣢ । वि꣡श्वा꣢꣯ । द्वे꣡षाँ꣢꣯सि । त꣣रति । स꣣युग्व꣢भिः꣣ । स । यु꣡ग्व꣢꣯भिः । सू꣡रः꣢꣯ । न । स꣣यु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । धा꣡रा꣢꣯ । पृ꣣ष्ठ꣡स्य꣢ । रो꣣चते । पुनानः꣢ । अ꣣रु꣢षः । ह꣡रिः꣢꣯ । वि꣡श्वा꣢꣯ । यत् । रू꣣पा꣢ । प꣣रिया꣡सि꣢ । प꣣रि । या꣡सि꣢꣯ । ऋ꣡क्व꣢꣯भिः । स꣣प्ता꣡स्ये꣢भिः । स꣣प्त꣢ । आ꣣स्येभिः । ऋ꣡क्व꣢꣯भिः ॥४६३॥


स्वर रहित मन्त्र

अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥४६३॥


स्वर रहित पद पाठ

अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषाँसि । तरति । सयुग्वभिः । स । युग्वभिः । सूरः । न । सयुग्वभिः । स । युग्वभिः । धारा । पृष्ठस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परियासि । परि । यासि । ऋक्वभिः । सप्तास्येभिः । सप्त । आस्येभिः । ऋक्वभिः ॥४६३॥

सामवेद - मन्त्र संख्या : 463
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( सयुग्वभिः ) = साथ योग देनेहारे सहायकों द्वारा ( सूरः न ) = जिस प्रकार प्रेरक नेता ( विश्वा द्वेषांसि तरति ) = सब शत्रुओं को तर जाता है उसी प्रकार ( सयुग्वभिः ) = अपने सहायक इन्द्रियगणों, अश्वों, योगसाधनों द्वारा ( सूरः ) = सबका प्रेरक, विद्वान्, सूर्य के समान तेजस्वी ( हरिः ) = गतिशील आत्मा ( अया ) = इस ( हरिण्या ) = अज्ञान हरने वाली ( रुचा ) = ज्योति से ( पुनानः ) = मल आदि का परिशोधन करता हुआ ( विश्वा द्वेषांसि ) = सब प्रकार के विरोधियों को ( तरति ) = पार कर जाता है। उस ( पृष्ठस्य ) = सबके धारण करने हारे सोम की ( धारा ) = धारण पोषण करनेहारी शक्ति ( रोचते ) = सर्वत्र प्रकाशित होती है । वह ( हरि: ) = सर्वव्यापक, सर्वदुःखहारक, ( अरुषः ) = सर्व प्रकार से प्रकाशमान, ( पुनानः ) = सबको प्रेरित करता हुआ, ( यद् ) = जो वह ( विश्वा रूपा ) = सब पदार्थों या आकाशस्थ पिण्डों को ( ऋक्वाभिः ) = प्रकाश ज्ञानयुक्त ( सप्तास्येभिः ) = शिरोगत सप्त प्राणों, ज्ञानेन्द्रियों द्वारा या विशाल ब्रह्माण्ड में सब नक्षत्रों को चलाने हारे सात महावायुओं द्वारा ( परि यासि ) = घेरे बैठा है, व्यापक है।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - अनानतः पारुच्छेपिः।

देवता - पवमानः।

छन्दः - अत्यष्टिः।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top