Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 465
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥४६५॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्रम् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥४६५॥
स्वर रहित मन्त्र
अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥४६५॥
स्वर रहित पद पाठ
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥४६५॥
सामवेद - मन्त्र संख्या : 465
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = मैं ( दास्वन्तं ) = दान करने हारे, सबके दाता, ( वसोः ) = उस वास करने वाले ( सहसः ) = बलरूप जीवात्मा के ( सूनुं ) = प्रेरक, ( जातवेदसं ) = समस्त भूतिमान् धनादि पदार्थों के उत्पन्न करने हारे, ( विप्रं न ) = विप्र, मेधावी पुरुष के समान ( जातवेदसं ) = समस्त उत्पन्न हुए पदार्थों के जानने हारे, ( अग्निं ) = परमेश्वर को ( होतारं ) = इस महा ब्रह्माण्डरूप यज्ञ का कर्त्ता ( मन्ये ) = स्वीकार करता हूं ( यः ) = जो ( ऊर्ध्वया ) = ऊपर आकाश में स्थित ज्वाला द्वारा ( स्वध्वर: ) = उत्तम अहिंसित अविनाशी, हिंसारहित यज्ञ का करनेहारा ( देवाच्या ) = देवों तक पहुंचने हारे ( कृपा ) = सामर्थ्य से ( शुक्रशोचिष: ) = अत्यन्त दीप्त कान्ति वाले, ( सर्पिषः ) = सर्वव्यापी प्रसरणशील ( घृतस्य ) = कान्तियुक्त सूर्य या अग्नि में आहुति किये घी के समान ( विभ्राष्टिम्-अनु ) = विशेष भर्जन करने वाले प्रताप और तेज के साथ स्वयं ( वष्टि ) = विराजमान, प्रकाशित होरहा है ।
टिप्पणी -
४६५–‘विम्राष्टिमनुवष्टि इति ऋ० । 'वसुं' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - परुच्छेप:।
देवता - अग्निः।
छन्दः - अत्यष्टिः।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें