Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 47
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
0
अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣ षु꣢ जा꣣त꣡मार्य꣢꣯स्य व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥४७॥
स्वर सहित पद पाठअ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥४७॥
स्वर रहित मन्त्र
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥४७॥
स्वर रहित पद पाठ
अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः ॥४७॥
सामवेद - मन्त्र संख्या : 47
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( गातुवित्तमो१ ) = समस्त मार्गों- लोकों को भली प्रकार जानने वाला, पृथिवी का उत्तम ज्ञाता, वह अग्नि ( अदर्शि ) = प्रकट होता है ( यस्मिन् ) = जिसमें, जिसके बल पर दीक्षित लोग ( व्रतानि२ ) = अपने शुभकर्म और संकल्पों को ( आदधुः ) = धारण करते हैं । उस ( सुजातम् ) = शुभ गुणों से युक्त, उत्तम प्रकार से प्रकट होने हारे, ( आर्यस्य वर्धनं ) = श्रेष्ठ पुरुष की उन्नति करनेहारे ( अग्निम् ) = अग्नि, परमेश्वर को ( नः गिर: ) = हमारी वाणियां (नक्षन्तु३ ) = प्राप्त हों ।
टिप्पणी -
४७ -'नक्षन्त नो गिरः' इति ऋ० ।
१.गातुरिति पृथिवीनाम । नि० १ । १ ।
२. व्रतमिति कर्मनाम । नि० २ । १ ।
३.नक्षतिर्व्याप्तिकर्मा | नि० २ । १८ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि: काण्व :।
छन्दः - बृहती।
इस भाष्य को एडिट करें