Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 477
ऋषिः - श्यावाश्वः आत्रेयः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

प्र꣡ सोमा꣢꣯सो मद꣣च्यु꣢तः꣣ श्र꣡व꣢से नो म꣣घो꣡ना꣢म् । सु꣣ता꣢ वि꣣द꣡थे꣢ अक्रमुः ॥४७७॥

स्वर सहित पद पाठ

प्र꣢ । सो꣡मा꣢꣯सः । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ । श्र꣡व꣢꣯से । नः꣣ । मघो꣡ना꣢म् । सु꣣ताः꣢ । वि꣣द꣡थे꣢ । अ꣣क्रमुः ॥४७७॥


स्वर रहित मन्त्र

प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः ॥४७७॥


स्वर रहित पद पाठ

प्र । सोमासः । मदच्युतः । मद । च्युतः । श्रवसे । नः । मघोनाम् । सुताः । विदथे । अक्रमुः ॥४७७॥

सामवेद - मन्त्र संख्या : 477
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( मदच्युतः ) = आनन्द को बढ़ाने वाले ( सोमासः ) = सौम्य स्वभाव वाले विद्वान् या आनन्दरस ( विदथे ) = यज्ञ या ज्ञान के अवसर पर ( सुता: ) = नियुक्त या अभिषिक्त  द्रवित होकर ( मघोनां ) = हवि या धनादिसम्पन्न ( नः ) = हमारे ( श्रवसे ) = ज्ञान, कीर्त्ति, अन्न प्राप्त करने के लिये ( प्र अक्रमुः ) = उत्तम रूप से प्रवृत्त होते हैं । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - कविर्मेधावी ।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top