Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 481
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

इ꣡न्दुः꣢ पविष्ट꣣ चे꣡त꣢नः प्रि꣣यः꣡ क꣢वी꣣नां꣢ म꣣तिः꣢ । सृ꣣ज꣡दश्व꣢꣯ꣳ र꣣थी꣡रि꣢व ॥४८१॥

स्वर सहित पद पाठ

इ꣡न्दुः꣢꣯ । प꣣विष्ट । चे꣡त꣢꣯नः । प्रि꣣यः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । सृ꣣ज꣢त् । अ꣡श्व꣢꣯म् । र꣣थीः꣢ । इ꣣व ॥४८१॥


स्वर रहित मन्त्र

इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदश्वꣳ रथीरिव ॥४८१॥


स्वर रहित पद पाठ

इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मतिः । सृजत् । अश्वम् । रथीः । इव ॥४८१॥

सामवेद - मन्त्र संख्या : 481
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( चेतनः ) चेतनास्वरूप ( कवीनां ) = क्रान्तदर्शी तत्वज्ञों का ( प्रियः ) = अत्यन्त आदर और प्रेम का पात्र ( मति: ) = मननशील ( रथी: इव ) = सारथी के समान ( अश्वम् ) = अश्व= इन्द्रियगण को ( सृजत् ) = प्रेरणा करता हुआ ( पवते ) = व्यवहार में प्रवृत्त होता है ।


 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - भृगु:। 

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top