Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 483
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
प꣡व꣢स्व दे꣣व꣡ आ꣢यु꣣ष꣡गिन्द्रं꣢꣯ गच्छतु ते꣣ म꣡दः꣢ । वा꣣यु꣡मा रो꣢꣯ह꣣ ध꣡र्म꣢णा ॥४८३॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । दे꣣वः꣢ । आ꣣युष꣢क् । आ꣣यु । स꣢क् । इ꣡न्द्र꣢꣯म् । गच्छतु । ते । म꣡दः꣢꣯ । वा꣣युम् । आ । रो꣣ह । ध꣡र्म꣢꣯णा ॥४८३॥
स्वर रहित मन्त्र
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । वायुमा रोह धर्मणा ॥४८३॥
स्वर रहित पद पाठ
पवस्व । देवः । आयुषक् । आयु । सक् । इन्द्रम् । गच्छतु । ते । मदः । वायुम् । आ । रोह । धर्मणा ॥४८३॥
सामवेद - मन्त्र संख्या : 483
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( देव ) = द्योतमान रसस्वरूप आत्मन् ! ( पवस्व ) = तू प्रकट हो और ( आयुषक् ) = साथ ही ( ते मदः ) = तेरा आनन्दप्रवाह ( इन्द्रं गच्छतु ) = आत्मा के पास जावे । और तू ( धर्मणा ) = अपने धारक प्रयत्न से ( वायुं ) = प्राणवायु को ( आरोह ) = वश कर, उस पर आरूढ़ हो।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - निध्रुविः काश्यपः।
देवता - पवमानः ।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें