Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 490
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
अ꣡स꣢र्जि꣣ र꣢थ्यो꣣ य꣡था꣢ प꣣वि꣡त्रे꣢ च꣣꣬म्वोः꣢꣯ सु꣣तः꣢ । का꣡र्ष्म꣢न्वा꣣जी꣡ न्य꣢क्रमीत् ॥४९०॥
स्वर सहित पद पाठअ꣡स꣢꣯र्जि । र꣡थ्यः꣢꣯ । य꣡था꣢꣯ । प꣣वि꣡त्रे꣢ । च꣣म्वोः꣢꣯ । सु꣣तः꣢ । का꣡र्ष्म꣢꣯न् । वा꣣जी꣢ । नि । अ꣣क्रमीत् ॥४९०॥
स्वर रहित मन्त्र
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥४९०॥
स्वर रहित पद पाठ
असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत् ॥४९०॥
सामवेद - मन्त्र संख्या : 490
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यथा ) = जिस प्रकार ( रथ्यः ) = रथयोग्य ( वाजी ) = वेगवान् अश्व ( कार्ष्मन् ) = आकर्षण करनेहारा ( सुतः ) = प्रेरित होकर ( चम्वोः ) = दोनों सेनाओं के बीच ( पवित्रे ) = पैंतरे पर ( नि-अक्रमीत् ) = वेग से दौड़ता है । उसी प्रकार यह आत्मा ( सुतः ) = ऐश्वर्य से युक्त होकर ( चम्वोः ) = निष्पादन फलकों, द्यौ और पृथिवी, प्राण और अपान के बीच ( पवित्रे ) = पवित्र करने हारे प्राण वायु में ( कार्ष्मन् ) = सब इन्द्रियों को कर्षण करता हुआ ( रथ्यः ) = इस देह के योग्य ( वाजी ) = वेगवान् अति बलवान् ( असर्जि ) = होकर ( नि-अक्रमीत् ) = नाना स्थानों में गमन करता है। सोम और रथ के घोड़े के दृष्टान्त से मुख्य प्राण और ब्रह्माण्ड के विधारक सूत्रात्मा वायु का वर्णन है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रभूवसु:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें