Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 496
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
प꣡रि꣢ द्यु꣣क्ष꣡ꣳ सन꣢꣯द्र꣣यिं꣢꣫ भर꣣द्वा꣡जं꣢ नो꣣ अ꣡न्ध꣣सा । स्वा꣣नो꣡ अ꣢र्ष प꣣वि꣢त्र꣣ आ꣢ ॥४९६॥
स्वर सहित पद पाठप꣡रि꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । स꣡न꣢꣯त् । र꣣यि꣢म् । भ꣡र꣢꣯त् । वा꣡ज꣢꣯म् । नः꣣ । अ꣡न्ध꣢꣯सा । स्वा꣣नः । अ꣣र्ष । प꣣वि꣡त्रे꣢ । आ ॥४९६॥
स्वर रहित मन्त्र
परि द्युक्षꣳ सनद्रयिं भरद्वाजं नो अन्धसा । स्वानो अर्ष पवित्र आ ॥४९६॥
स्वर रहित पद पाठ
परि । द्युक्षम् । द्यु । क्षम् । सनत् । रयिम् । भरत् । वाजम् । नः । अन्धसा । स्वानः । अर्ष । पवित्रे । आ ॥४९६॥
सामवेद - मन्त्र संख्या : 496
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = विद्वन् ! आनन्दमय ! ( नः ) = हमें ( अन्धसा ) = जीवनधारण सामर्थ्य से, ( द्युक्षं रयिं ) = कान्तिस्वरूप धन को ( परि सनद् ) = प्रदान कर, और ( नः वाजं भरद् ) = हमें अन्न और ज्ञान भी प्राप्त करा । हे ( सोम ) = विद्वन् ! ( स्वानः ) = सम्पादित होता हुआ, ऐश्वर्यवान् तू ( पवित्र ) = पवित्र करनेहारे दशा पवित्र नामक वस्त्रखण्ड के समान पवित्र, शुद्ध हृदय या ब्रह्म में तू ( आ अर्ष ) = स्वयं व्यापक, विराजमान हो और विचर ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - उचथ्य:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें