Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 501
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢ꣳ र꣣यि꣡ꣳ सो꣢म सु꣣वी꣡र्य꣢म् । अ꣣स्मे꣡ श्रवा꣢꣯ꣳसि धारय ॥५०१
स्वर सहित पद पाठआ꣢ । प꣣वस्व । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । सो꣣म । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । श्र꣡वाँ꣢꣯सि । धा꣣रय ॥५०१॥
स्वर रहित मन्त्र
आ पवस्व सहस्रिणꣳ रयिꣳ सोम सुवीर्यम् । अस्मे श्रवाꣳसि धारय ॥५०१
स्वर रहित पद पाठ
आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । श्रवाँसि । धारय ॥५०१॥
सामवेद - मन्त्र संख्या : 501
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = आनन्दरस रूप आत्मन् ! तू ( सहस्रिणं ) = सहस्त्रों ( सुवीर्यं ) = उत्तम सामर्थ्य से सम्पन्न ( रयिं ) = धन को ( आ पवस्व ) = प्राप्त करा । ( अस्मे ) = हमें ( श्रवांसि ) = नाना ज्ञान और अन्न ( धारय ) = धारण करा ।
टिप्पणी -
ऋषि | देवता | छन्द | स्वर -
ऋषिः - निध्रुविः काश्यपः।
देवता - पवमानः ।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें