Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 503
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
अ꣡र्षा꣢ सोम द्यु꣣म꣡त्त꣢मो꣣ऽभि꣡ द्रोणा꣢꣯नि꣣ रो꣡रु꣢वत् । सी꣢द꣣न्यो꣢नौ꣣ व꣢ने꣣ष्वा꣢ ॥५०३॥
स्वर सहित पद पाठअ꣡र्षा꣢꣯ । सो꣣म । द्युम꣡त्त꣢मः । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । रो꣡रु꣢वत् । सी꣡द꣢꣯न् । यो꣡नौ꣢꣯ । व꣡ने꣢꣯षु । आ ॥५०३॥
स्वर रहित मन्त्र
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदन्योनौ वनेष्वा ॥५०३॥
स्वर रहित पद पाठ
अर्षा । सोम । द्युमत्तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । योनौ । वनेषु । आ ॥५०३॥
सामवेद - मन्त्र संख्या : 503
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = सबके प्रेरक ! हे ( द्युमत्तम ) = प्रकाशमान् पदार्थों में सबसे श्रेष्ठ ! ( वनेषु ) = सेवन करने योग्य पदार्थों और कर्मफलों में या ब्रह्माण्डों में, ( योनौ ) = अपने आश्रयस्थान पर ( सदिन् ) = विराजमान होकर ( आ ) = विचर और ( द्रोणानि अभि ) = द्रवणशील, विनाशशील इन कलशस्वरूप देहों में भी ( रोरुवत् ) = प्राणरूप से नाद करता हुआ तू ( आ अर्ष ) = व्याप्त हो ।
टिप्पणी -
५०३ -'सीदन् श्येनो न योनिमा' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भृगु:।
देवता - पवमान:।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें