Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 517
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
0

मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥५१७॥

स्वर सहित पद पाठ

मृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्या । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣣र्षसि ॥५१७॥


स्वर रहित मन्त्र

मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥५१७॥


स्वर रहित पद पाठ

मृज्यमानः । सुहस्त्या । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥५१७॥

सामवेद - मन्त्र संख्या : 517
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( सुहस्त्या ) = उत्तम हाथ की अंगुलियों के समान दश प्राण साधनों से युक्त ! अथवा अज्ञान को उत्तम रीति से हनन करनेहारे कुशल ! ( सोम ) = आत्मन् ! तू ( समुद्रे ) = समुद्र, आनन्द-रस के उत्पत्तिस्थान हृदयाकांश में ( मृज्यमानः ) = पवित्र होता हुआ ( चाचं ) = व्यक्त वेदवाणी को ( इन्वसि ) = प्रेरित करता है। हे ( पवमान ) = हृदय को पाप से शून्य, एवं  पवित्र करनेहारे ! आप ( पिशङ्ग ) = पीले, सुवर्ण के समान कान्तिमान । ( बहुलं ) = अति अधिक ( पुरुस्पृहं ) = प्रजाओं और इन्द्रियों के स्पृहा, अभिलाषा के विषय ( रयिं ) = भोग्य पदार्थ, ऐश्वर्य विभूति को ( अभि अर्षसि ) = स्वतः व्यापता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।

देवता - पवमानः ।

छन्दः - बृहती।

स्वरः - मध्यमः।

इस भाष्य को एडिट करें
Top