Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 524
ऋषिः - बृषगणो वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
1

प्र꣡ काव्य꣢꣯मु꣣श꣡ने꣢व ब्रुवा꣣णो꣢ दे꣣वो꣢ दे꣣वा꣢नां꣣ ज꣡नि꣢मा विवक्ति । म꣡हि꣢व्रतः꣣ शु꣡चि꣢बन्धुः पाव꣣कः꣢ प꣣दा꣡ व꣢रा꣣हो꣢ अ꣣꣬भ्ये꣢꣯ति꣣ रे꣡भ꣢न् ॥५२४॥

स्वर सहित पद पाठ

प्र꣢ । का꣡व्य꣢꣯म् । उ꣣श꣡ना꣢ । इ꣣व । ब्रुवाणः꣢ । दे꣣वः꣢ । दे꣣वा꣡ना꣢म् । ज꣡नि꣢꣯म । वि꣣वक्ति । म꣡हि꣢꣯व्रतः । म꣡हि꣢꣯ । व्र꣣तः । शु꣡चि꣢꣯बन्धुः । शु꣡चि꣢꣯ । ब꣣न्धुः । पावकः꣢ । प꣣दा꣢ । व꣣राहः꣢ । अ꣣भि꣢ । ए꣣ति । रे꣡भ꣢꣯न् ॥५२४॥


स्वर रहित मन्त्र

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥५२४॥


स्वर रहित पद पाठ

प्र । काव्यम् । उशना । इव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति । महिव्रतः । महि । व्रतः । शुचिबन्धुः । शुचि । बन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥५२४॥

सामवेद - मन्त्र संख्या : 524
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = ( उशना इव ) = विद्वान् मेधावी , सोम्यस्वभाव, ( देव:) = विद्वान्, सुखप्रद होकर ( काव्यं ) = सुन्दर काव्य, वेदज्ञान या संसार के रहस्य को ( प्र ब्रुवाणः ) = उत्तम रीति से वर्णन, उपदेश करता हुआ ( देवानां ) = वसुओं, रुद्रों और आदित्यों, एवं इन्द्रियगण, और प्राण अपानादि नव प्राणों के ( जनिम् ) = प्रादुर्भाव होने के रहस्य को ( आ विवक्ति  ) = स्पष्ट रूप से बतलाता है। और ( महिव्रतः ) = विशाल कर्म और प्रज्ञा का करने वाला, ( शुचिबन्धुः ) = अपने शुद्ध तेज द्वारा सबको अपने साथ बांधने हारा, सब  पवित्र हृदयों का बन्धु, ( पावकः ) = सबको पवित्र करने हारा, अग्निस्वरूप ( वराहः =वर आह ) = श्रेष्ठ उत्तम वाणी का बोलने हारा ( रेभन् ) = उत्तम ज्ञानोपदेश करता हुआ ( पदा ) = प्राप्त करने योग्य ज्ञान रहस्यों को और उत्तम स्थानों, ज्ञानदशा और सुखद दशाओं को ( अभि एति ) = प्राप्त होता है ।

'उशनाः – वशे कनसिरौणादिः । वश कन्तौ अदादिः । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - बृषगणो वासिष्ठः।

देवता - पवमानः ।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top