Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 529
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् ज꣣न꣡य꣢न्प्र꣣जा꣡ भुव꣢꣯नस्य गो꣣पाः꣢ । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥५२९॥

स्वर सहित पद पाठ

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥५२९॥


स्वर रहित मन्त्र

अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥५२९॥


स्वर रहित पद पाठ

अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥५२९॥

सामवेद - मन्त्र संख्या : 529
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = ( वृहत् सोमः ) = वह बड़ा विशाल सोम, सबका प्रेरक और उत्पादक परमात्मा और आत्मा ( स्वान: ) = प्रकट होता हुआ ( अद्रि: ) = कभी न टूटने वाला, अभेद्य, नित्य, अमर आत्मा ( वृषा ) = सब सुखों के वर्षाने हारा, ( अव्ये ) = अविनाशी, चिन्मय ( पवित्रे ) = सबको पवित्र करने हारे ( सानोः अधि ) = आनन्दस्वरूप ब्रह्म में या मूर्धा प्रदेश में ( वावृधे ) = बढ़ता हैं, अपनी महिमा को अनुभव करता है । वह ( समुद्रः ) = समुद्र के समान सब इन्द्रियों का एकमात्र आश्रयस्थान, ( प्रथमे ) = अति उत्कृष्ट ( विधर्मन् ) = नाना आश्रयस्थानों में या अन्तरिक्ष स्थानों में या इन्दियों के छिद्र  देशों में ( प्रजाः ) = अपनी प्रजाओं को, इन्द्रियगणों को, ( जनयन् ) = उत्पन्न करता हुआ, ( भुवनस्य ) = इस ब्रह्माण्ड और इस देह का ( गोपा: ) = पालक ( अक्रान् ) = सबको लांघ कर बैठा है, वह सबसे परे विद्यमान है।
इसका रहस्य गीता, बृहदारण्यक, ऐतरेय आदि में स्पष्ट किया है । आत्मा परमात्मा दोनों पक्षों में यास्क ने लगाया है ( यास्क परि० २ अ० )

ऋषि | देवता | छन्द | स्वर -

ऋषिः - पराशरः शाक्त्यः।

देवता - पवमानः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top