Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 532
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
9

प꣡व꣢स्व सोम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पो꣡ वसा꣢꣯नो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ । अ꣢व꣣ द्रो꣡णा꣢नि घृ꣣त꣡व꣢न्ति रोह म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्र꣣पा꣡नः꣢ ॥५३२॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । सो꣣म । म꣡धु꣢꣯मान् । ऋ꣣ता꣡वा꣢ । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । अ꣡व꣢꣯ । द्रो꣡णा꣢꣯नि । घृ꣣त꣡व꣢न्ति । रो꣣ह । मदि꣡न्त꣢मः । म꣣त्सरः꣢ । इ꣣न्द्रपा꣡नः꣢ । इ꣣न्द्र । पा꣡नः꣢꣯ ॥५३२॥


स्वर रहित मन्त्र

पवस्व सोम मधुमाꣳ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥५३२॥


स्वर रहित पद पाठ

पवस्व । सोम । मधुमान् । ऋतावा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृतवन्ति । रोह । मदिन्तमः । मत्सरः । इन्द्रपानः । इन्द्र । पानः ॥५३२॥

सामवेद - मन्त्र संख्या : 532
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे ( सोम ) = आत्मन् ! ( मधुमान् ) = मधुर ब्रह्मरस से युक्त, ( ऋतावा ) = सत्यज्ञान से युक्त, ( सानोः अधि ) = हृदय देश या मस्तक भाग में ( अव्ये ) = अवि-चेतना या प्राण  के बने चित्त पर भी ( अपः ) = नाना ज्ञान वृत्तियों को ( वसानः ) = आच्छादित करता हुआ । ( घृतवन्ति ) = दीप्ति या ज्योति से सम्पन्न ( द्रोणानि ) = कलशों, मस्तकों में ( मदिन्तमः ) = अति हर्ष आनन्द या आत्मा में संतोष उत्पन्न करने वाला ( मत्सरः ) = हर्ष के रूप में हृदय में व्यापने वाला ( इन्द्रपानः ) = आत्मा के एकमात्र पान करने योग्य होकर ( अव रोह ) = नीचे की ओर बह आ ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - प्रतर्दनो दैवोदासिः. देवता - पवमानः . छन्दः - त्रिष्टुप्. स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top