Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 534
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म् । प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥५३४॥

स्वर सहित पद पाठ

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣡धु꣢꣯मतीः । अ꣣सृग्रन् । वा꣡र꣢꣯म् । यत् । पू꣣तः꣢ । अ꣣त्ये꣡षि꣢ । अ꣣ति । ए꣡षि꣢꣯ । अ꣡व्य꣢꣯म् । प꣡व꣢꣯मान । प꣡व꣢꣯से । धा꣡म꣢꣯ । गो꣡ना꣢꣯म् । ज꣣न꣡य꣢न् । सू꣡र्य꣢꣯म् । अ꣣पिन्वः । अर्कैः꣢ ॥५३४॥


स्वर रहित मन्त्र

प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥


स्वर रहित पद पाठ

प्र । ते । धाराः । मधुमतीः । असृग्रन् । वारम् । यत् । पूतः । अत्येषि । अति । एषि । अव्यम् । पवमान । पवसे । धाम । गोनाम् । जनयन् । सूर्यम् । अपिन्वः । अर्कैः ॥५३४॥

सामवेद - मन्त्र संख्या : 534
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे सोम आनन्दमय ! ( मधुमती: ) = अति आनन्ददायक मधु से मिली हुई, ब्रह्मज्ञान की ( ते धारा: ) = तेरी रस-धाराएं तब ( प्र असृग्रन् ) = खूब उत्पन्न होती हैं ( यत् ) = जब तू ( पूतः ) = छने हुए ओषधि रस के समान पवित्र होकर ( अव्यम् ) = प्राणमय कोश में से ( अति एषि ) = पार होकर प्रकट होता है। हे ( पवमान ) = पवित्रकारक ! ( गोनां ) = इन्द्रियों के भीतर तू अपना ( धाम ) = तेजो रूप रस ( पवसे ) = चुआता है और वहां प्रकट होकर ( अर्कैः ) = अपनी पवित्र किरणों से ( सूर्यं  ) = सूर्य के समान तेजस्वी साधक को (अपिन्व:) = आनन्दरस से पूर्ण करता है। इस दशा में आदित्य के समान साधक तमतमाता है ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - पराशरः शाक्त्यः।

देवता - पवमानः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top