Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 541
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

अ꣡या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥५४१॥

स्वर सहित पद पाठ

अ꣣या꣢ । प꣣वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । माँ꣣श्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣣ति꣢म् । पु꣣रुमे꣡धाः꣢ । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥५४१॥


स्वर रहित मन्त्र

अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥५४१॥


स्वर रहित पद पाठ

अया । पवा । पवस्व । एना । वसूनि । माँश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥५४१॥

सामवेद - मन्त्र संख्या : 541
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे ( इन्दो ) = हृदय में बहने वाले आनन्दरस ! ( अया ) = इस ( पवा ) = पवित्र करने हारी धारा से ( एना ) = इन ( वसूनि ) = वास या जीवन के साधन प्राण या ऐश्वर्यों को ( पवस्व ) = प्रेरित कर, प्रकट कर । हे ( इन्दो ) = सोम ! ( मांश्चत्वे ) = मन के एकमात्र गमन स्थान, मनोहर ( सरसि ) = जलाशय में जल के समान, कलश में ओषधि रस के समान, मानस हृदय में ( प्रधन्व ) = द्रवित हो । ( यस्य ) = जिस तेरे ( जूतिं  ) = वेग को ( ब्रघ्नः ) = सूर्य के समान रश्मियों और आकर्षण से अपने साथ इन्द्रियों को बांध रखने वाला आत्मा ( चित् ) = भी ( वातः न ) = वायु के समान ( धात् ) = धारण करता है और ( पुरुमेधाः ) = नाना प्रकार की धारणावती बुद्धियों का मालिक, साधक ( नरं ) = नायक आत्मा को ( तकवे ) = परमपद तक पहुंचने के लिये ( धात् ) = धारण करता है ।

ब्रघ्नः-बघ्नातेरौणादिर्नक्, बन्धेश्च बध्नादेश: ( उणा० ३ । ५ ) 


 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - कुत्स आङ्गिरसः।

देवता - पवमानः ।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top