Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 549
ऋषिः - अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - पावमानं काण्डम्
0
अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मꣳ र꣣यि꣡म꣢र्ष शत꣣स्पृ꣡ह꣢म् । इ꣡न्दो꣢ स꣣ह꣡स्र꣢भर्णसं तुविद्यु꣣म्नं꣡ वि꣢भा꣣स꣡ह꣢म् ॥५४९॥
स्वर सहित पद पाठअ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥५४९॥
स्वर रहित मन्त्र
अभी नो वाजसातमꣳ रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥५४९॥
स्वर रहित पद पाठ
अभि । नः । वाजसातमम् । वाज । सातमम् । रयिम् । अर्ष । शतस्पृहम् । शत । स्पृहम् । इन्दो । सहस्रभर्णसम् । सहस्र । भर्णसम् । तुविद्युम्नम् । तुवि । द्युम्नम् । विभासहम् । विभा । सहम् ॥५४९॥
सामवेद - मन्त्र संख्या : 549
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्दो ) = दीप्यमान ! सोम ! विद्वन् ! ( नः ) = हमें ( वाजसातमें ) = अन्न, ज्ञान, बल को देने वाले, ( शतस्पृहं ) = सैकड़ों की अभिलाषा के पात्र, ( सहस्रभर्णसं ) = सहस्रों का भरण पोषण करनेहारे, ( तुविद्युम्नं ) = बहुत ऐश्वर्य या तेज से सम्पन्न ( विभासहम् ) = विशेष दीप्ति को भी मात करने वाले ( रयिं ) = उस दिव्य धन आत्मा का ( अभि अर्ष ) = प्रकाश कर, उसको प्राप्त कर, उस तक पहुंच।
टिप्पणी -
४४९ –‘अभि’ ‘पुरुस्पृहम्' 'विभ्वासहन्' इति ऋ० ॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अम्बरीषऋजिश्वानो ।
देवता - पवमानः।
छन्दः - अनुष्टुप्।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें